________________
आगम
(२८)
“तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया)
---------- मूलं [१४],गाथा [४९] --------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया
प्रत सूत्रांक
[१४]
||४९||
मुग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविकमविलासियगई सुजापवरतुरयगुज्झदेसा आइन्नयव निरुवलेवा पमुइअवरतुरंगसीहअइरेगवदियकडी साहअसोणंदमुसलदप्पणनिग्गरियवरकणगच्छरुसरिसवरवहरवलिअमजमा गंगावत्तपपाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियउकोसायंतपउमगभी-11 रविअडनाभा उजुपसमसहियसुजायजयतणुकिसिणनियाइजलडहसुकुमालमउपरमणिज्जरोमराई झसवि-18 हगसुजायपीणकुच्छी सोयरा पम्हविअडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजापपासा मिअमाइ-16 यपीणरइपपासा अकरंडपकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्यवत्तीसलवणधरा कपागसि-11 लायलुज्जलपसस्थसमतलउवचिअवित्थिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवहिपभुया भुयगी-18 सरविउलभोगआपाणफलिहउच्छ्ढदीहवाहू जुगसन्निभपीणरहअपीवरपउट्ठसंठियंउवचियघणधिरसुषद्धसुव| जहाः, समुद्रकनिमप्रगूढजानुकाः, गजश्वसनसुजातसन्निभोरवः, मत्तवरधारणतुल्यविक्रमविलासितगतयः, सुजातवरतुरगगुखदेशाः, आकीर्णयबग्निरुपलेपाः, प्रमुदितवरतुरगसिंहातिरेकवर्तितकटयः, संहतसौनन्दमुशलदर्पणनिगारितवरकनकत्सरुसहगवरवशवलितमध्याः, गङ्गावर्तप्रदक्षिणावर्त्ततरङ्गभङ्कररविकिरणतरुणबोधितविकोशीकृतपनगमीरविकटनाभाः, ऋजुकसमसहितसुजातजापतनुकृष्णसिन्धादेयलदभसुकुमालमृदुरमणीयरोमराजिकाः, अपविहगसुजातपीनकुक्षयः झयोदराः पद्मविकटनाभयः सङ्गतपार्धाः समतपार्धाः सुन्दरपार्धाः | |सुजातपार्धाः, मितमात्रिकपीनरतिदषार्थाः, अपृष्ठकरण्डककनकरुचकनिर्मलसुजातनिरूपहतदेहधारिणः प्रशस्तद्वात्रिंशतभणधराः कनक-1 | शिलानलोज्जालपानममनोपचिनविस्तीर्णपृथुलवनमः श्रीवत्माक्तिवामः परवरपरिषवर्तितभूजाः भजगेश्वरविपलभोग शरीर)-II
9
+
दीप अनुक्रम [६४]
+-
JAMERadimamminine
~ 19~