________________
आगम
(२७)
प्रत
सूत्रांक || १६६ ||
दीप
अनुक्रम
[१६७ ]
“भक्तपरिज्ञा” - प्रकीर्णकसूत्र - ४ (मूलं + संस्कृतछाया)
-
मूलं [ १६६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२७], प्रकीर्णकसूत्र [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया
सहस्सदुलहं लद्धं सद्धम्मजाणमिणं ॥ १६५ ॥ ४४० ॥ एअस्स पभावेण पालितस्स सह पयत्तेणं । जम्मंतरेऽवि जीवा पार्वति न दुक्खदोगचं ॥ १६६ ॥ ४४१ || चिंतामणी अडवो एअमपुत्रो अ कप्परुक्खुत्ति । एअं परमो मंतो एअं परमामयसरिच्छं ॥ १६७ ॥ ४४२ ॥ अह मणिमंदिर सुंदर फुरंत जिणगुणनिरंजणुजोओ। पं चनकारसमे पाणे पणओ बिसज्जेइ ॥ १६८ ॥ ४४३ ।। परिणामविसुद्धीए सोहम्मे सुरवरो महिडीओ। आ राहिऊण जाय भत्तपरिन्नं जहन्नं सो ॥ १६९ ॥ ४४४ ॥ उक्कोसेण गिहत्थो अनुअकष्पंमि जायए अमरो। निघाणमुहं पावद साहू सङ्घट्टसिद्धिं वा ॥ १७० ॥ ४४५ ।। इअ जोइसरजिणवीरभदभणिआणुसारिणीमिणमो भत्तपरिनं धन्ना पति निसुणंति भावेति ॥ १७१ ॥ ४४६ ।। सत्तरिसयं जिणाण व गाहाणं समयवित्तपन्नत्तं आराहंतो विहिणा सासयसुक्खं लहइ मुक्खं ॥ १७२ ॥ ४४७ ॥ इति भत्तपरितापयण्णं सम्मतं ॥ ४ ॥
धं सद्धर्मयानमिदम् ।। १६५ ।। एवस्य प्रभावेण पात्यमानस्य सकृत् प्रयमेन जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदीगंत्यम् ॥ १६६ ॥ | चिन्तामणिरपूर्व एतदपूर्वञ्च कल्पवृक्ष इति । एतत् परमो मन्त्र एतत्परमामृतसदृक्षम् ।। १६७ || अथ मनोमन्दिरे सुन्दरकुरज्जिनगुणनिरञ्जनोद्योतः । पञ्चनमस्कारसमं प्राणान् प्रणतो विसर्जयति ।। १६८ ।। परिणामविशुद्धया सौधर्मे मुखरो महर्द्धिकः आराध्य जायते | भक्तपरिक्षां जघन्यां सः ॥ १६९ ॥ उत्कृष्टेन गृहस्थोऽयुतकल्पे जायतेऽमरः । निर्वाणसुखं प्राप्नोति साधुः सर्वार्थसिद्धिं वा ॥ १७० ॥ इति योगीश्वरजिन वीरभद्रभणितानुसारिणीमिमाम् । भक्तपरिज्ञां धन्याः पठन्ति शृण्वन्ति भावयन्ति ॥ १७१ ॥ जिनानां सप्ततं शतमिव गाथानां समयक्षेत्रे प्रज्ञप्तम् । तत् आराघवन् विधिना शाश्वतसौरूपं छमते मोक्षम् ।। १७२ ।। इति भक्तपरिज्ञाप्रकीर्णकं समाप्तम् ॥ ४ ॥
Use y
च. स. ६ Emation
भक्तपरिज्ञा-आराधनायाः फलम्
मुनिश्री दीपरत्नसागरेण पुनः संपादित: (आगमसूत्र २७) “भक्तपरिज्ञा" परिसमाप्तः
~27~