SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) ------------- मूलं [१५०] ----- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१५०|| |ता धीर । पीपलेणं दुईते दमसु इंदिअमईदे । तेणुक्खयपडिवक्खो हराहि आराहणपडागं ॥ १५० ॥ ४२५ ॥ ताकोहाईण विवागं नाऊण य तेसि निग्गहेण गुणं । निम्गिण्ह तेण सुपुरिस ! कसायकलिणो पयसेणं ॥१५१॥ PI४२६ ॥ ज अइतिक्खं दुक्खं जं च मुहं उत्तमं तिलोईए। तं जाण कसायाण बुट्टिक्खपउ सर्व ॥१५२।। ॥ ४२७ ॥ कोहेण नंदमाई निहया माणेण फरसुरामाई। मायाइ पंडरवा लोहेणं लोहनंदाई ॥१५३॥४२८॥ इअ उयएसामयपाणएण पल्हाइअम्मि चित्तंमि । जाओ सुनिवओ सो पाऊण व पाणिअंतिसिओ ॥१५४।। ॥ ४२९ ॥ इच्छामो अणुसहि भंते ! भवपकतरणदढलहि । जं जह उत्तं तं तह करेमि विणओणओ भणइ7 ४।१५५ ॥ ४३०॥ जइ कहवि अमुहकम्मोदएण देहम्मि संभवे विअणा । अहवा तण्हाई आ परीसहा से दाउदीरिजा ॥ १५६ ।। ४३१ ॥ निद्धं महुरं पल्हायणिजहिअयंगम अणलिअंच। तो सेहावेअबो सो खवओ तद् धीर! भृतिबलेन दुर्दान्तान् दाम्येन्द्रियमृगेन्द्रान् । तेनोत्सातप्रतिपक्षो हराराधनापताकाम् ॥ १५० ॥ क्रोधादीनां विपाकं ज्ञात्वा च तेषां निप्रहेण गुणम् । निगृहाण तेन सुपुरुष! कषायकलीन प्रयनेन ॥ १५१ ॥ यतितीक्ष्णं दुःखं यच्च सुखमुत्तमं त्रिलोक्याम् । नजानीहि दकषायाणां वृद्विभयहेतुकं सर्वम् ।। १५२ ।। क्रोधेन नन्दाद्या निहता मानेन परशुरामाचाः । मायया पाण्दुगर्या लोभेन लोभनन्यादयः P॥१५३ ॥ इत्युपदेशामृतपानेन प्रहादिते चित्ते । जातः सुनिर्वृतः स पीत्वेव पानीयं तृषितः ॥ १५४ ॥ इच्छामोऽनुशासि भदन्त ! भिवपङ्कतरणदृढयष्टिम् । यद् यथोक्तं तत्तथा करोमि विनयावनतो भणति ।। १५५ ।। यदि कथमप्यशुभकर्मोत्येन देहे संभवेद् वेदना । | अथवा तूपाचाः परीपहास्तस्मोदीरयेयुः ॥ १५६ ।। निग्यं मधुरं प्रदादनीयं दृदयङ्गममनलीकं च। तदा शिवयितव्यः स क्षपकः । दीप अनुक्रम [१५०] JIMEReatinatandana अथ कषायानां सविपाकानां वर्णनं क्रियते ~ 25~
SR No.004127
Book TitleAagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages29
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhaktaparigna
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy