SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) --------------- मूलं [९९] -------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२९|| भक्तपरिज्ञा सञ्चवाई पुरिसो सबस्स होइ पिओ ॥ ९९ ॥ ३७४ ॥ होउ व जडी सिहंडी मुंडी वा वक्कली व नग्गो वादियामृषा लोए असचवाई भन्नइ पासंडचंडालो। १०० ॥ ३७५ ॥ अलिअं सइंपि भणिअं विहणइ बहुआई सबवय-12 दत्ता॥२६॥ Jणाई। पडिओ नरयंमि वसू इकेण असचवणेणं ॥ १०१ ॥ ३७६ ।। मा कुणसुधीर बुद्धि ! अर्घ व बहुं व दानानि परधणं चित्तुं । दंतंतरसोहणयं किलिंचमिर्त्तपि अविदिन्नं ॥ १०२॥ ३७७ ॥ जो पुण अत्थं अवहरइ तस्स सो जीविपि अवहरइ । जं सो अत्वकएणं उज्झइ जीन उण अत्यं ॥१०३ ॥ ३७८ ॥ तो जीवदयाप-10 रमं धम्म गहिऊण गिण्ह माऽदिन्नं । जिणगणहरपडिसिद्धं लोगविरुद्धं अहम्मं च ॥ १०४ ।। ३७९ ॥ चोरो परलोगंमिऽवि नारयतिरिएसु लहइ दुक्खाई । मणुअत्तणेचि दीणो दारिदोवदुओ होइ ॥ १०५ ॥ ३८॥ चोरिकनिवित्तीए सावयपुत्तो जहा सुहं लहई । किदि मोरपिच्छचित्तिअ गुट्ठीचोराण चलणेसु॥१०६॥ इव सत्यवादी पुरुषः सर्वस्य भवति प्रियः ।। ९९ ॥ भवतु वा जटी शिखावान् मुण्डो वा बल्कली वा नग्नो वा । लोकेऽसत्यवादी भण्यते पापण्डचाण्डालः ॥ १०॥ अलीक सकृदपि भणितं विहन्ति बहुकानि सत्यवचनानि । पतितो नरके वसुरेकेनासत्यवचनेन । १०१॥ मा कुरु धीर ! बुद्धिमल्प वा बहु वा परधनं प्रहीतुम् । दन्त्तान्तरशोधनकं शलाकामात्रमप्यविदत्तम् ।। १०२ ॥ यः पुनरर्थमपहरति तस्य 2 स जीवितमप्यपहरति । यत्सोऽर्थकते उज्झति जीवितं न पुनरर्थम् ॥ १०३ ॥ ततो जीवदयापरमं धर्म गृहीत्वा गृहाण माऽदत्तम् । जिन-18 गणधरपति पिद्धं लोकविरुद्धमधर्म च ॥ १०४ । चौरः परलोकेऽपि नारकतिर्यक्षु लमते दुःखानि । मनुजत्वेऽपि दीनो दारियोपदुतो भवति ।। १०५ ॥ चौर्यनिवृत्या आवकपुत्रो यथा सुखमलभत । किड्यामयूरपिच्छचित्रितेषु गोष्ठिकचौराणां चरणेषु ॥ १०६॥ 60-%95-%84%8264 दीप अनुक्रम [९९] JAMERIMinimmiaDI ~ 18~
SR No.004127
Book TitleAagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages29
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhaktaparigna
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy