SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) --------------- मूलं [८६] -------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||८|| भक्तपरिक्षा ८५ ॥३६०॥ सूई जहा समुत्ता न नस्सई कयवरंमि पडिआवि। जीवोऽवि तह ससुत्तो न नस्सह गओवि नमस्कारः संसारे ॥ ८६ ॥ ३६१ ॥ खंडसिलोगेहि जवो जइ ता मरणाउ रक्खिओ राया । पत्तो अ सुसामन्नं किं पुण ॥२५॥ दया च ट्राजिणवत्तसुत्तेणं? ॥ ८७ ॥ ३६२ ।। अहवा चिलाइपुत्तो पत्तो नाणं तहाऽमरत्तं च । उवसमविवेगसंवरपयम-18 मरणमित्तसुअनाणो ॥ ८८ ॥ ३६३ ॥ परिहर छज्जीववहं सम्मं मणवयणकायजोगेहिं । जीवविसेसं नाउं जावजीवं पयत्तेणं ॥ ८९ ॥ ३६४ ॥ जह ते न पिअं दुक्खं जाणिअ एमेव सबजीवाणं । सवायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ॥९० ॥ ३६५ ।। तुंगं न मंदराओ आगासाओ चिसालयं नत्धि । जह तह जयंमि हजाणसु धम्ममहिंसासम नत्थि ।। ९१ ।। ३६६ ॥ सधेवि य संबंधा पत्ता जीवेण सबजीवेहिं । तो मारतो यथा मर्कटः क्षणमपि मध्यस्थः स्थातुं न शक्नोति । तथा अणमपि मध्यस्थं विषयेविना न भवति मनः ॥ ८४ ॥ तस्मात्स उत्थातुमना मनोमर्कटो जिनोपदेशेन । कृत्वा सूत्रनिबद्धो रमयितव्यः शुभे ध्याने ।। ८५ ।। शूची यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवो-12 ऽपि तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥ ८६ ॥ खण्ड लोकैर्यवर्षियदि तावन्मरणाद्रक्षितो राजा । प्राप्तश्च सुआमण्यं किं पुनर्जिनोतसूत्रेण ? ||८७॥ अथवा चिलातीपुत्रो ज्ञानं प्रामसथाऽमरत्वं च । उपशमविवेकसंवरपदस्मरणमात्रभुतज्ञानः ॥ ८८ ।। परिहर पहजीववधंद सम्यग् मनोवचनकाययोगैः । जीवविशेष ज्ञात्वा यावजीवं प्रयझेन ।। ८५ ॥ यथा ते न प्रियं दुःखं ज्ञात्वैवमेव सर्वजीवानाम् । सर्यादरेणोपयुक्त आत्मीपम्येन कुरु दयाम् ॥ ५० ॥ तुझन मन्दरात आकाशाद्विशालं नास्ति । यथा तथा जगति जानीहि धर्मोऽहिंसासमो| दीप 46 अनुक्रम [८६] AMERARIA अथ अहिंसा, सत्य आदि पञ्चानां विशद वर्णनं क्रियते ~16~
SR No.004127
Book TitleAagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages29
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhaktaparigna
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy