________________
आगम
(२७)
"भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया)
--------------- मूलं [५५] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया
॥२३॥
प्रत सूत्रांक ||५||
भक्तपरिज्ञा सुविहिअहिअनिज्झाए सज्झाए उजुओ सया होसु । निचं पंचमहत्वयरक्खं कुण आयपचक्खं ॥ ५५॥ नमस्का
15॥३३०॥ उज्झसु निआणसल्लं मोहमहलं सुकम्मनिरसल्लं । दमसु अ मुणिंदसंदोहनिदिए इंदिअमयंदे ॥१६॥ रादि
॥३३१ ॥ निवाणसुहावाए विइन्ननिरयाइदारुणावाए । हणमु कसायपिसाए विसयतिसाए सइसहाए ॥५७ मिथ्यात्व॥ ३३२ ॥ काले अपहुप्पंते सामन्ने सावसेसिए इम्हि । मोहमहारिउदारणअसिलहिं सुणसु अणुसहि ॥१८॥ त्यागः ॥३३३ ॥ संसारमूलबीअं मिच्छत्तं सबहा विवजेहि । सम्मत्ते दढचित्तो होसु नमुक्कारकुसलो अ॥ ५९॥16|४७-६० ॥ ३३४ ॥ मगतिण्हि आहि तो मन्नंति नरा जहा सतण्हाए । सुक्खाई कुहम्माओ तहेव मिच्छत्तमूढमणो ॥ ६०॥ ३३५ ॥ नवि तं करेद अग्गी ने विसं नेअ किण्हसप्पो अ । जं कुणइ महादोसं तिचं जीवस्स
दीप अनुक्रम [१५]
कुरु तीत्रां गुणानुरागेण वीतरागाणाम् । तथा पञ्चनमस्कारे प्रवचनसारे रतिं कुरु ॥ ५४ ॥ सुविहितहित (हृदय)निया॑ते स्वाध्याये उत्पतः सदा भव । नित्यं पत्रमहात्रतरक्षां कुर्यात्मप्रत्यक्षाम् ॥ ५५ ॥ उज्य निदानशल्यं मोहमहत्तर सुकर्मनिःशल्पम् । दाम्य च | मुनीन्द्रसन्दोहनिन्दितानिन्द्रियमृगेन्द्रान् ।। ५६ । निर्वाणसुखापायान् वितीर्णनरकादिदारुणापाताम् । अहि कषायपिशाचान विषयतृष्णायाः। सदा सहायान् ।। ५७ ।। कालेऽप्रभवति श्रामण्ये सावोपिते इदानीम् । मोहमहारिपुदारुणासियष्टिं शृण्वनुशास्तिम् ॥ ५८ ।। संसारमूलबीजं मिथ्यालं सर्वथा विवर्जय । सम्यक्त्वे हदचित्तो भव नमस्कारकुशलश्च ।। ५९ ।। मृगतृष्णासु तोयं मन्यते नरा यथा स्वतृष्णया । सौख्यानि कुधर्मान् तव मिथ्यात्वमूहमनाः ॥ ६० ॥ नैव तत्करोत्यग्निः नैव विपं नैव कृष्णसर्पश्व । यं करोति महादोष तीनं18
JAMERanavatmale
नमस्कार एवं मिथ्यात्वत्यागस्य निवेदनम्
~ 12 ~