________________
आगम
(२६)
“महाप्रत्याख्यान” - प्रकीर्णकसूत्र-३ (मूलं+संस्कृतछाया)
------------- मूलं [-] -------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२६], प्रकीर्णकसूत्र - [०३] "महाप्रत्याख्यान" मूलं एवं संस्कृतछाया
'महाप्रत्याख्यान प्रकीर्णक(3)
NAVIA श्रीआगमोदयसमितिग्रन्थोद्धारे, पूर्वमुद्रितग्रन्थाङ्क:-४५, अयं-ग्रन्थाङ्कः-४६.
श्रुतस्थविरसूत्रितं । चतुःशरणादिमरणसमाध्यन्तं प्रकीर्णकदशकं (छायायुतम्)।
प्रत
सुत्राक
प्रकाशक:-श्रीआगमोदयसमितेः कार्यवाहकः झवेरी-वेणीचंद सरचंद ।।
दीप
अनुक्रम
इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोळभाटवीथ्यां-२६-२८ तमे गृहे
रामचंद्र येसू शेडगेद्वारा मुद्रापयित्वा प्रकाशितम् ।
9-01
वीर सं० २४५३.
विक्रम सं० १९८३.
सन१९२७.
[ वेतन रू.२-9-0.
महाप्रत्याख्यान-प्रकीर्णकसूत्रस्य मूल “टाइटल पेज"
~1~