________________
आगम (२६)
“महाप्रत्याख्यान” - प्रकीर्णकसूत्र-३ (मूलं+संस्कृतछाया)
------------- मूलं [९१] ------- मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [२६], प्रकीर्णकसूत्र - [३] "महाप्रत्याख्यान" मूलं एवं संस्कृतछाया
उलआदुष्कृतगहीं
प्रत सूत्रांक ||९१||
३ महाप्र- व आलंवणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥९१ ॥ २२४ ॥ अणसणपाओवगम परिकर्मत्याख्यानं 131आलंयणाणभावणाओ अ । एयाई नाऊणं पंडियमरणं पसंसंति ॥ ९२ ॥ २२५ ॥ इंदियसुहसाउलओ
दिघोरपरीसहपराइयपरज्झो । अकयपरिकम्मकीवो मुज्झइ आराहणाकाले ॥९३ ॥ २२६ ।। लज्जाइ गारवेण ॥१६॥
श्रुतमानः य बहुसुयमएण वावि दुचरियं । जे न कहति गुरूर्ण न हु ते आराहगा हुंति ॥ ९४ ॥ २२७ ॥ सुज्झइ दुक्क- ८४-९८ |रकारी जाणइ मग्गंति पावए कित्ति । विणिगृहितो जिंदह तम्हा आराहणा सेया ॥९५ ॥ २२८ ॥ नवि31
कारणं तणमओ संधारो नवि य फासुया भूमी। अप्पा खलु संधारो होइ विसुद्धो मणो जस्स ॥९॥२२९।। VIजिणवयणअणुगया मे होउ मई झाणजोगमल्लीणा । जह तंमि देसकाले अमृढसनो चयह देहं ॥१७॥२३०॥
जाहे होइ पमत्तो जिणवयण (सइ)रहिओ अणाइत्तो। ताहे इंदियचोरा करिति तवसंजमविलोमं ॥१८॥२३१॥
ज्ञात्वा किमाचार्याः प्रशंसन्ति ? ॥ ९१ ।। अनशनंपादपोपगमनमालम्बनं ध्याने भावनाश्च । एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति IN ॥ १२ ॥ इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः । अकृवपरिकर्मा कीयो गुह्यत्याराधनाकाले ।। ९३ । लज्जया गौरवेण च बहु
श्रुतमदेन वाऽपि दुधरितम् । वे न कथयन्ति गुरुभ्यो नैव ते आराधका भवन्ति ।। ९४ ॥ शुध्यति दुष्करकारी जानाति मार्गगिति | प्राप्नोति कीर्तिम् । विनिगृहानो निन्दति ( विनिगूहमानो निन्द्यते ) तस्मादाराधना श्रेयसी ।। ९५ ॥ नैव कारणं तृणमयः संस्तारकः, नैव च प्रासुका भूमिः । आत्मैव संस्तारको भवति विशुद्ध मनो यस्य ।। ९६ ॥ जिनवचनमनुगता मम भवतु मतिर्ध्यानयोगमाश्रिता । यथा | तस्मिन देशकालेऽमूवसधारयजेयं देहम् ॥१७॥ यदा भवति प्रमत्तो जिनवचन (स्मृति) रहितोऽनायत्तः । तदेन्द्रियचौराः कुर्वन्ति सपःसंयम
दीप अनुक्रम
[९१]
COM
warellama
~16~