________________
आगम
(२५)
“आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया)
...................---- मूलं [५३] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया
प्रत
सूत्रांक
२ आतुरप- भाषिय ते पुरिसा मरणदेसकालम्मि । पुवकयकम्मपरिभावणाएँ पच्छा परिवडंति ॥ ५३ ॥ ११६ ॥ तम्हा, पंडितमरत्याख्याने चंदगविज्झं सकारणं उल्लुएण पुरिसेणं । जीवो अविरहियगुणो कायवो मुक्खमग्गंमि ॥५४॥ ११७ ।। बाहि-12 णादि प दरजोगविरहिओ अम्भितरमाणजोगमल्लीणो। जह तंमि देसकाले अमूदसम्रो चयह देहं ॥५५॥ ११८॥
हंतूण रागदोसं छिसूण य अट्टकम्मसंघायं । जम्मणमरणरह मिसूण भवा विमुचिहिसि ॥५६॥११९॥ एयं सखुवएसं जिणदिटुं सरहामि तिविहेणं । तसथावरखेमकरं पारं निशाणमग्गस्स ॥ ५७ ॥१२० ॥ नहु तम्मि देसकाले सको पारसविहो सुपक्खंघो । सबो अणुचिंते धणियपि समत्थचित्रोणं ॥५८॥१२१ ॥ एमिवि जम्मि पए संवेगं बीयरायमगंमि । गच्छह नरो अभिक्खं तं मरणं तेण मरिया ॥ ५९॥ १२२॥ ता एगपि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतो राहगो होई ॥६० ॥१२३ ॥
||५३||
दीप
अनुक्रम
[१४]
मरणदेशकाले परिपतन्ति ॥ ५३ ।। तस्माचन्द्र कवेध्यं सकारणं (पति) उद्युक्तेन (ऋजुकेन)पुरुषेण जीवोऽविराधितगुणः कर्त्तव्यो मोक्षमार्गे ॥ ५४ ॥ बाहायोगविरहितोऽभ्यन्तरध्यानयोगमाभितः (कर्त्तव्यः) । यथा तस्मिन्देशकालेऽमूढसञ्जस्त्यजति देहम् ।। ५५ ॥ हत्वा रागद्वेषो | छित्ता पाकर्मसपातम् । जन्ममरणारहट्टु भित्त्वा भवाद् विमोक्ष्यसे ।। ५६ ॥ एतं सर्वोपदेशं जिनदृष्टं भरघे त्रिविधेन । प्रसस्थावरक्षेमकरं पारं निर्वाणमार्गस्य ।। ५७ ॥ नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ ५८ ॥ एकस्मिन्नपि यस्मिन् पदे संवेग वीतरागमागें। गच्छति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ।। ५९ ।। तदेकमपि श्लोकं यः पुरुषो
mm
~ 13~