SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ आगम (२४) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+संस्कृतछाया) ----------- मूलं [१२] ------- मुनि दीपरत्नसागरेण संकलित.......आगमसूत्र - [२४], प्रकीर्णकसूत्र - [१] "चतुःशरण" मूलं एवं संस्कृतछाया P- प्रत सूत्रांक REA4% ||१२|| दासो जिणभत्तिभरुच्छरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कपंजली भणइ ॥ १२ ॥ रागहो। सारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ रायसिरिमुवफमि-IA (सित्ता तवचरणं दुचरं अणुचरित्ता । केवलसिरिमरिहंता॥१४॥ धुइवंदणमरिहंता अमरिंदनरिंदपूअमरिपाहता । सासयसुहमरहंता॥१५॥ परमणगयं मुर्णता जोइंदमहिंदशाणमरहता। धम्मकहं अरहंता अरि-5 हंता ॥ १६ ॥ सबजिआणमहिसं अरहंता सवयणमरहंता । बंभवयमरहंता॥१७॥ ओसरणमवसरित्ता चउतीसं अइसए निसेवित्ता । धम्मकहं च कहता अरिहंता०॥ १८ ॥ एगाइ गिराऽणेगे संदेहे देहिणं समं सिद्धाः २ साधवः ३ केवलिकधितः सुखावहो धर्मः। एतावतुरश्चतुर्गतिहरणान् शरणं लभते धन्यः ॥ ११॥ अथ स जिनमकिमरोग्छलद्रोमाञ्चक शुककरालः । प्रहर्षप्रणयोनिमय शी कृताजलिर्भणति ॥ १२ ॥ रागोपारीणां हन्तार: फर्माएकाचरीणां हन्ता । विषषकायारीणां (हन्तारः) अहेन्तो भवन्तु मे शरणम् ॥१शा राजश्रियमुपक्रम्य तपश्चरण दुधरमनुचर्य । केवलनियमहन्तोऽईतो भवन्त मे शरणम् ॥ १४॥ स्तुतिवन्दनमहतोऽमरेन्द्रनरेन्द्रपूजामईन्तः । शाश्वतमुखमईन्तोऽईन्तो० ॥ १५॥ परमनोगतं जानन्तो। योगीन्द्रमहेन्द्रध्यानमहन्तः । धर्मकथामईन्तोऽन्तो० ॥१६॥ सर्वजीवानामहिंसामहन्तः सत्यवचनमहन्तः । मनतमन्तोऽन्तिो. १७ || समवसरणे समवसत्व चतुर्विंशतमतिशयान् निसेव्य । धर्मकथा कथयन्तः ॥ १८॥ एकया गिरा अनेकान् सन्देहान् मवकसिता(म०)अवस्य । दीप अनुक्रम [१२] 82 34304 | अरहंत, अरिहंत, अरुहंत शब्दानाम् व्याख्या ~6~
SR No.004124
Book TitleAagam 24 CHATU SHARAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages14
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chatusharan
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy