SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ आगम (२४) “चतुःशरण” - प्रकीर्णकसूत्र-१ (मूलं+संस्कृतछाया) ------------ मूलं [१] ----- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२४], प्रकीर्णकसूत्र - [१] "चतुःशरण" मूलं एवं संस्कृतछाया PRG ॥ अहम् ॥ प्रत सच्छाये प्रकीर्णकदशके-चउसरणपइण्णयं । ॥ Dona दीप अनुक्रम | सावजजोगविरई १ उकित्तण २ गुणचओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा| चेव ६॥१॥ चारित्तस्स विसोही कीरइ सामाइएण विल इहयं । सायजेअरजोगाण बजणासेषणत्तणओ ।।२।। दसणयारविसोही चउवीसायथएण किचद य । अचम्भुअगुणकित्तणावेण जिणवरिंदाणं ॥ ३ ॥ नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वंदणएणं विहिणा कीरइ सोही उ तेसिं तु ॥ ४॥ खलिअस्स य तेसि पुणो सावद्ययोगविरतिः १ उत्कीर्तनं २ गुणवतश्च प्रतिपत्तिः ३ । स्खलितस्य निन्दनं ४ व्रणचिकित्सा ५ गुणधारण ६ चैव ॥ १॥ चारिनस्य विशुद्धिः क्रियते सामायिकेन किलेह । सावद्येतरयोगानां वर्जनाऽऽसेवनतः ॥ २॥ दर्शनाचारविशुद्धिश्चतुर्विशत्यात्मसवेन क्रियते | च । अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् ॥ ३ ॥ ज्ञानादिका एव गुणास्तरसंपन्नप्रतिपत्तिकरणान् । वन्दनकेन विधिना क्रियते शुद्धि स्तुतिः (लोकस्योद्योतकरः)। २ वन्दनम् । ३ पडावश्यकाधिकाराः । अथ षड् आवश्यकस्य व्याख्या लिख्यते ~ 4~
SR No.004124
Book TitleAagam 24 CHATU SHARAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages14
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chatusharan
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy