________________
आगम
(२३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [1-3]
“वृष्णिदशा” - उपांगसूत्र - १२ ( मूलं + वृत्तिः )
अध्ययनं [१]
मूलं [१-३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [२३], उपांग सूत्र - [१२] "वृष्णिदशा" मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः
दिसा ५.
व
जणं भंते उबवेवओ० उर्वगाणं चउत्थस्स वग्गस्स पुप्फचूलाणं अयमट्टे पण्णत्ते, पंचमरस णं भंते । वन्गस्स गाणं वन्हिदसाणं समणेणं भगवया जाव संपत्तेर्ण के अहे पणते ? एवं खलु जंबू ! समणं भगवया महावीरेणं जाब दुबालस अज्झयणा पष्णता, तं जहा निसढे ? माअनि २ वह ३ ४ पगता ५ जुत्ती ६ दसरहे ७ दढरहे ८ य । महाधणू ९ सत्तणू १० दसघणू ११ नामे यणू १२ य ॥ १ ॥ जइ णं भंते ! समर्पणं जाव दुबालस अण्झयणा पण्णत्ता, पढमरस णं भंते ! उक्खेवओ। एव खलु जंबू ! तेणं कालेणं २ वारवई नाम नगरी होत्था दुवालसजोयणायामा जाव पचवखं देवलोयभूया पासादीया दरिसणिजा अभिरुवा पडिख्वा । तीसे णं बारबईए नगरीए बहिया उत्तरपुरच्छि दिसीभाए एत्थ णं रेवए नाम पहए होत्था, मुंगे गगणतलम पुलिस सिहरे नाणादिहरु गुच्छ गुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंच सारसका गमयणसाला कोइल कुलोव घेते तडकडग वियर उम्मरपाल सिहर पउरे अच्छरगणदेवसंघ विज्जाह र मिहुणसंनिचिन्ने निरयणए दसारबरवीरपुरिसते लोकबलबगाणं सोमे भए पियदसणे सुरुये पासादीए जान पटिये । तरस णं वयगरस पहयरस अदूरसाते एत्थ णं नंदणवणे नामं उज्जाणे होत्था, सवोउयपुरफ जान पञ्चवर्गे वदिशाभिधाने द्वादशाध्ययनानि प्रज्ञतानि निसढे इत्यादीनि । प्रायः सर्वोऽपि सुगमः पश्चमवर्गः, नवरं १ निखेव प्र
For Penal Use On
अत्र अध्ययन- १- 'निषध' आरभ्यते [ मूलसूत्र १-३]
~4~