________________
आगम
(२३)
“वृष्णिदशा” - उपांगसूत्र-१२ (मूलं+वृत्ति:) अध्ययनं [१] --------
------ मूलं [१-३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२३], उपांग सूत्र - [१२] "वृष्णिदशा” मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
इहेब अंबुद्दीये २ महाविदेहे चासे जेन्नाते नगरे विमुद्धपिइसे रायकुले पुत्तचाए पञ्चायाहिति । तते ण से उम्मकबालभावे विण्णयपरिणयमिते जोवणगमणुष्पत्ते तहारूवाणं घेराण अंतिए केवलबोहिं युज्झित्ता अगाराको अणगारिय पद्धजिहिति । से तत्थ अणगारे भविस्सति । इरियासमिते जाव गुत्तभयारी से तस्य बहुई चउत्पछट्टहमदसमदुवालसेहि मासद्धमासखमणेहिं विचित्तेहिं तबोकम्मेहि अप्पाणे भावेमाणे पहुई वासाई सामण्णपरियागं पाउणिस्सति २ मासियाए सलेहणाए अचाणं झुसिहिति २ सहि भत्ताई अणसणाए छेदिहिति । जस्सहाए कीरति णम्गभावे मुंडभावे अण्हाणए जाव अदंतवणए अच्छत्तए अणोवाहणाए फ लहसेज्जा कट्टसेजा केसलोए यंभचेरवासे परघरपवेसे पिंडवाउलखावलढे उच्चावया य गामकंटया अहियासिज्जति, तमह आराहेंति, आराहिता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुझिहिति जाव सबटुक्खाणं अंतं काहिति । एवं खलु जंबू ! समणेण भगवया महा० जाव निक्खेवाएवं सेसा वि एकारस अज्झयणा नेयवा संगइणी अणुसारेण अहीणमइरित एक्कारसम वि ॥
॥ पंचमो वग्गो सम्मत्तो॥
अनुक्रम [१-३]
'सिनिमहिति' सेत्स्यति निष्टितार्थतया, भोत्स्यते केवलालोकेन, मोश्यते सकलकमीशैः, परिनिर्वास्थति-स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्थमाह-सर्वदुःखानामन्तै करिष्यति ।
रचाते प्र.
-
Sinmuraryou
अत्र अध्ययनं -१- 'निषध' परिसमाप्तं
अत्र अध्ययन २-१२ 'मायनि,वध आदि' आरब्धानि एवं परिसमाप्तानि मूलसूत्र ४]
~ 10~