________________
आगम (२२)
“पुष्पचूलिका” - उपांगसूत्र-११ (मूलं+वृत्ति:) अध्य यनं [१-१०] -------
------- मूलं [१-3] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२२], उपांग सूत्र - [११] "पुष्पचूलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
भुत्तुत्तरकाले सूईभूते निक्खमणमाणित्ता कोडंबिय पुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उबट्टवेह २ जाव पञ्चप्पिणह । तते गं ते जाव पञ्चप्पिणंति । तते ण से सुदंसणे गाहावई भुयै दारियं व्हाय जाब विभूसियसरीरं पुरिससहस्सबाहिणि सीयं दुरूहति २ मित्तनाति० जाब रवेणं रायगिह नगरं मझ मज्झेणं जेणेव गुणसिलए चेइए तेगेव उवागते, छत्ताईए तित्थयरातिसए पासति २ सीयं ठायेति २ भूयं दारियं सीयाओ पञ्चोख्तेति २ । तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिखुत्तो बंदति नमंसति २ एवं वदासी-एवं खलु देवाणुप्पिया! भूया दारिया अम्हं एगा धूया इट्ठा, एस णं देवाणुप्पिया! संसारभउबिग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पदयाति २ त एवं णं देवाणुप्पिया! सिस्सिणिभिक्वं दलयति, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं । अहामुहं देवाणुः । तते थे सा भूता दारिया पासेणं अरहा० एवं बुत्तासमाणी हट्ठा उत्तरपुरच्छिमं सयमेव आभरणमल्लालंकारं उम्मुयइ, जहा देवाणंदा पुष्फचूलाणं अंतिए जाव गुत्तवंभयारिणी । तते णं सा भूता अज्जा अण्णदा कदाइ सरीरपाओसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवति, पादे धोवति एवं सीसं धोवति, मुई धोचति, थणगंतराइं धोवति, कक्खंतराइं धोवति, गुज्झंतराई धोवति, जत्थ जत्य वि य णं ठाणं वा सिज्ज वा निसिहियं वा चेतेति तत्थ तत्त्व वि य णं पुवामेव पाणएणं अभुक्खेति । ततो पच्छा ठाणं । वा सिज्ज वा निसीहिय वा चेतेति । तते णं तातो पुप्फचूलातो अजातो भूयं अज्ज एवं वदासी-अम्हे णं देवाणुप्पिए
1 उवखण प्र. १ बाउसिवाणं प्र..
SARERuralin
~6~