________________
आगम
(२१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [4-6]
निरया
॥२३॥
उपांगसूत्र-१० (मूलं+वृत्तिः)
अध्ययनं [२३]
मूलं [४,५-७]
मुनि दीपरत्नसागरेण संकलित...... ..आगमसूत्र [२१], उपांग सूत्र [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः
* 160) 480% 469) *0% 469) *#000 469/
“पुष्पिका”
-
सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ सुके महग्गहे सुकवर्डिसए विमाणे मुकंसि सीहासणंसि चउहिं सामाणिसाहसीहिं जब चंदो तब आगओ, नट्टविहिं उवदंसित्ता परिगतो, भंते त्ति कूडागारसाला । पुवभवपुच्छा । एवं खलु गोयमा ! ते काले २ वाणारसी नाम नयरी होत्या । तत्थ णं वाणारसीए नयरीए सोमिले नाम माहणे परिवसति, अडे जाव अपरिभूते रिउचेय जाव सुपरिनिट्टिते । पासे० समोसढे । परिसा पज्जुवासति । तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स इमे एतारूबे अज्झत्थिए एवं पासे अरहा पुरिसादाणीए पुवाणुपुर्वि जाव अंबसालवणे विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउन्भवामि । इमाई च णं एयाख्वाईं अट्ठाई हेऊई । 'तहेबागओ ति रायगिहे सामिसमीवे । 'रिउब्वेय जाव' इति ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदानाम् इतिहासपञ्चमानाम् इतिहास:- पुराणं, निर्घण्टपष्ठानां निर्घण्टो नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि - शिक्षादीनि उपाङ्गानि तदुकप्रपञ्चनपराः प्रबन्धाः सरहस्यानाम् - पेदम्पर्ययुक्तानां धारकः प्रवर्तकः वारकः-अशुद्धपाठ निषेधकः पारगः-पारगामि पढवित, पटितन्त्रविशारदः षष्टितन्त्रं कापिलीवशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति, सङ्ख्याने गणितस्कन्धे शिक्षा कल्पेशिक्षायामक्षरस्वरूपनिरूपके शास्त्रे कल्पे तथाविधसमाचारप्रतिपाद के व्याकरणे- शब्दलक्षणे छन्दसि गद्यपद्यवचन लक्षणनिरुक्तप्रतिपादके ज्योतिषामयने ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स पार्श्वजिनागमं श्रुत्वा कुतूहलवशाज्जिनसमीपं गतः सन् 'इमाई च णं' इति इमान् एतट्र्पान् 'अट्ठाई' ति अर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । ' हेऊई' ति हेतून अन्तर्षतिन्यास्तदीयज्ञानसंपदो गमकान, पसिणाई' ति यात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, 'कारणारं ' ति कारणानि विवक्षितार्थनिश्चयजनकानि व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि त्ति प्रश्नयिष्ये इति कृत्वा
For PP Use Only
~8~
众亨 众中 非本营养众品
बलिका.
॥२३॥
Canibrary o