________________
आगम
(२१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[1-3]
निरया - ॥२१॥
“पुष्पिका” - उपांगसूत्र-१० ( मूलं + वृत्ति:)
-
अध्ययनं [१]
मूलं [१-३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः
अ० १
पुल्फिया ३
जति णं भंते! समणं भगवया जाव संपत्तेणं उरंगाणं दोवस्त्र कप्पवडिसियाणं अयमट्टे पनन्ते तच्चस्स णं भेते aree उगाणं पुफियाणं के अट्ठे पणते ? एवं खलु जंबू ! समगेणं जाव संपत्तेर्ण उबंगाणं तच्चस्स वग्गस्स पुष्फियाणं दस अझयणा पन्ना, तं जहा " चंदे सूरे सुके, बहुपुत्तिय पुन्नमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चैव बोधदे ॥ १ ॥ " ज णं भंते समगणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अञ्झयणस्स पुष्फियाणं समणं जाव संपत्तेणं के अद्वे पत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेइए, सेणिए राया, 'तेणं कालेणं २ सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ चंदे जोइसिंदे जोइसराया चंदडिसए विमाने सभाए हम्मार चंदंसि सीहासणंसि चहिं सामाणियसाहस्सीहिं जाव विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोरमाणे २ पासति, पासित्ता समणं भगवं महावीरं जहा सूरियामे आभिओगं देवं सद्दाविता जाव सुरिंदाभिगमणजोगं करेत्ता तमाणचियं पञ्चपिणंति । सूरा घंटा, जाव विजवणा, नवरं ( जाणविमाण ) जोयणसहस्स विच्छिन्नं अथ तृतीयवर्गोऽपि दशाध्ययनात्मकः 'निक्खेवज' ति निगमनवाक्यं यथा एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविडकामेणं तत्यवग्गे वग्ग ( पढमअज्झ ) यणस्स पुल्फियाfreाणस्स अयमट्ठे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन । 'केवलकप्पं ति केवल:- परिपूर्णः स चासौ कल्पश्च केवलकल्पः स्वकार्यकरणसमर्थः केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः ।
For Parent
अध्ययनं-१- 'चन्द्र' आरभ्यते [मूलसूत्र १-३]
~4~
169) *०**-46 400% 169) 490% (69) *
वलिका.
॥२२॥