________________
आगम
(२१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [<]
निरया॥३५॥
Jan Estrat
“पुष्पिका” - उपांगसूत्र- १० ( मूलं + वृत्तिः)
-
अध्ययनं [४] मुनि दीपरत्नसागरेण संकलित ....
अध्ययनं ४ 'बहुपुत्रिका' परिसमाप्तं
मूलं [८]
..आगमसूत्र [२१], उपांग सूत्र [१०] " पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः
बँदइ नर्मसइ पज्जुवासड़ । तते णं ताओ सुधयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपण्णत्तं धम्मं परिकहेति जहा जीवा बीति । तते सा सोमा माहणी मुबयाणं अज्जाणं अंतिए जाव दुवालसविहं सावगधम्मं पडिवज्जइ २ मुद्दयाओ अज्जाओ वंदनस २ चा जामेव दिसिं पाउम्भूआ तामेव दिसं पडिगता । तते णं सा सोमा माहणी समणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति । तते णं ताओ मुदयाओ अज्जाओ अण्णदा कदाइ विभेलाओ संनिवेसाओ पटिनिक्रखमेति, बहिया जणवयविहारं विहरति । तते णं ताओ मुखयाओ अज्जाओ अणदा कदापि पृवाणु० जाव विहरति । ते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्टा पहाया वहेब निग्गया जाव वैदइ नमसइ २ धम्मं सोचा जाव नवरं कूटं आपुच्छामि तते गं पदयामि । अहासु । तते णं सा सोमा माहणी सुवयं अजं बंदर नमसइ २ सुखयाणं अंतिया पनि २ जेणेव सए गिहे जेणेव रट्ठकूडे तेणेव उवा० २ करतलपरिगह० तहेव आपुच्छर जाव पञ्चइचए। अहामु देवाणुप्पिए! मा पडिबंधं । तते णं रडकडे विउलं असणं तहेव जाव पुवभवे सुभद्दा जाव अज्जा जावा, हरियासमिता जाव गुप्त्तभयारीणी । तते णं सा सोमा अज्जा सुवयाणं अज्जाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ २ बहूहिं छम (दसम) दुबालस जाव भावेमाणी बहूई वासाई सामणपरियागं पाउणति २ मासियाए संलेहणाए सहिं मत्चाई असणार छेदित्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किचा सकस देविंदस्स देवर णो सामाणियदेवत्ताए उववज्जिहिति, तत्थ अत्येगइयाणं देवाणं दोसागरोवमाई ठिई पष्णता, तत्थ णं सोमस्स वि देवस्स दोसागरोवमाई दिई पण्णत्ता से णं भंते सोमे देवे ततो देवलोगाओ आउवखरणं जाय चयं चत्ता कहिं गच्छहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेण जाव संपत्तेणं अयमट्टे पण्णत्ते ॥ ४ ॥
For Paren
~32~
वलिका.
॥३५॥
strany o