SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (२१) “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [४] ------- मूलं [८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: ॥३२॥ * अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं बंदइ नमसइ २ एवं बदासी-आलित्ते ण भंते । नहा देवाणंदा तहा पञ्चइता जाव अज्जा जाया जाव गुत्तभयारिणी । तते णं सा सुभद्दा अजा अन्नदा कदायि बहुजणस्स चेटरूवे समुच्छित्ता जाव अज्झोपवण्णा अभंगणं च उच्चट्टणं च फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लगाणि य खज्जल्लगाणि य खीरं च पुष्पाणि य गवसति, गवेसित्ता बहुजणस्स दारए वा दारिया वा २ कुमारे य कुमारियाते य २ डिभए य डिभियाओ य अप्पेगतियाओ अभंगेति, अप्पेगइयाओ उन्बट्टेति, एवं अप्पे० फामुयपाणएणं व्हावेति, अप्पे पाए स्यति, अप्पे० उढे रयति, अप्पे० अच्छीणि अंजेति, अप्पे० उमए करेति, अप्पे० तिलए करेवि, अप्पे० दिगिदलए करेति अप्पे० पंतियाओ करति अप्पे० छिज्जाई करेति अप्पेगइया वनएणं समालभइ अप्पे० चुन्नएण समालभइ अप्पे० खेल्लणगाई दलयति अप्पे० खज्जलगाई दलयति अप्पे०खीरभोयणं झुंजायेति अप्पे० पुप्फाई ओमुयइ अप्पे० पादेसु ठवेति अप्पे० जंघामु करेइ एवं ऊरूमु उच्छंगे कडीए पिट्टे उरसि खंघे सीसे अ करतलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहायमाणी २ पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पक्षणुम्भवमाणी विहरति । तते थे तातो मुवयातो अज्जाओ मुभई अज्ज एवं बयासी-अम्हे ण देवाणुप्पिए! समणीओ निग्गयीओ इरियासमियातो जाव गुत्तभचा रिणीओ नो खलु अम्हंकापति जातककम्म करिसए, तुर्मचणं देवाणु बहुजणस्स चेडरूयेसु मुच्छिया जाव अज्झोववण्णा अभंगणे जाव नचिपिवास वा पचणुभवमाणी विहरसि, तंणे तुम देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिवजाहि । तते ण सा सुभदा अज्जा मुक्खयाण अजाणं एवमर्ट्स नो आढाति नो परिजाणति, अणादायमाणी अपरि अनुक्रम ॥३२॥ ~ 26~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy