SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१], ---- -- प्राभृतप्राभूत [८], ------------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम [३०] नोत्तराणि ३०५, पतेषां मध्ये उपरितनाः पञ्चत्रिंशदेकषधिभामा प्रक्षिप्यन्ते, जातानि बीपि शतामि चत्वारिंशवधिगानि ३४०, एतेषां वर्गो विधीयते, वर्गपित्वा प दशभिर्गुणनात् ततो जास एकक एकक पक्षका बस्त्रीणि शून्यानि ११५६०.०, तत एषां वर्गमूलानयने लब्धानि दश शतानि पञ्चसमत्यधिकानि १०७५, एतेषां योजवान वनार्थमेकपमा भागे हते लब्धानि सप्तदश योजनानि अत्रिंशकपष्टिभामा योजनस्य १७६०, एतत्पूर्वमण्डलपरिरयपरिमाणेऽधिकरवेग है प्रक्षिप्यते, ततो यथोक्तमधिकृतमण्डलपरिरयपरिमाणं भवति, किश्चिविशेषोनता च किश्चिदूनत्रयोविंशत्या एकपष्टिभाग-2 रूनला द्रष्टव्या, 'तया पांदिवसरापमाणं तह घेव' तदा-द्वितीयमण्डलधारचरणकाले दिवसरात्रिप्रमाणं तथैव-12 माग्वत् ज्ञातव्यं, तयम्-तया णं अद्वारसमुकुसे विक्से हवा दोदि एगद्विभागमुहत्तेहि ऊणे दुवाससमु.। हुत्ता राई भषति दोहि एगविभागमुडुत्तेहिं अहिया, 'से मिक्सममाणे इत्यादि, ततः सूर्यो द्वितीयस्मारमण्डलादुक्ताकारेण निष्कामन् मक्संवत्सरसरके द्वितीयेऽजोरात्रे 'अभितरं तचंति सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसङ्कम्य चार चरलि, 'ता जया व्यमित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसङ्कम्ब चार चरति तदा सत्तृतीयं मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट् योजना शताब्येकपञ्चाशदधिकानि बबाहिभागा योजनख ९९१५१ आयामविष्कम्भेन-आयामविष्कम्भाश्या, तथाहि प्रायिवाचापि पूलमालविकम्भायामपरिमाणात् पञ्च योजनानि पञ्चम्किपष्टिभान योजनस्साधिकत्वेन प्राप्यन्ते, ततो है थोकमायामविष्कम्भपरिमाणं भवति चीणि योजनासहवापि पचदश बरखाणि एप पञ्चविंशत्यधिक योजना ~86~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy