SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२०] दीप अनुक्रम [३०] सूर्यप्रज्ञसिवृतिः ( मल० ) ॥ ३९ ॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [८], मूलं [२०] प्राभृत [१], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः स्वायामविष्कम्भमेवं योजनसहस्रमेकं योजनशतं च त्रयस्त्रिंशदधिकमायामविष्कम्भाभ्यां ते परिश्यपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्त्रीणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्तं, तथाहि सहस्रस्य * त्रीणि सहस्राणि शतस्य त्रीणि शतानि त्रयस्त्रिंशतश्च नवनवतिरिति इदं परिरयपरिमाणं 'विक्खभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति परिरयगणितेन व्यभिचारि, तेन हि परिश्यपरिमाणानयने त्रीणि योजनसहस्राणि पश्च शतानि व्यशीत्यधिकानि किञ्चित्समधिकान्यागच्छन्ति, तथाहि एकं योजनसहस्रमेकं च योजनशतं त्रयस्त्रिंशदधिकमित्येकादश योजनशतानि त्रयत्रिंशदधिकानि ११३३, एतेषां वर्गों विधीयते, जात एकको द्विकोऽष्टकखिकः षट्टोऽष्टको नवकः १२८३६८९, ततो दशभिर्गुणितेन जातमेकमधिकं शून्यं १२८३६८९० एतेषां वर्गमूलानयने आगच्छति यथोक्तं | परिरयपरिमाणमतस्तम्मतेन परिश्यपरिमाणं व्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयं, अत्रैव प्रथममते उपसंहार 'एगे एवमाहंसु' १, एके पुनरेवमाहुः सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेकं योजनं बाहल्येन एकं योजनसहस्रमेकं च योजनशतं चतुखिंशं चतुखिंशदधिकमाचामविष्कम्भाभ्यां ११३४ त्रीणि योजनसहस्राणि चत्वारि योजनशतानि ब्युत्तराणि ३४०२ परिक्षेपतः, तथाहि एतेषामपि मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सहस्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि चतुखिंशतो द्व्युत्तरं शतमिति, अत्रैवोपसंहारमाह- एगे एवमाहंस' एके पुनरेवमाहुः - सर्वाण्यपि मण्डलपदानि - सूर्यमण्डलानि प्रत्येकमेकं योजनं बाहल्येन एकं योजनसहस्रमेकं च योजनशतं पञ्चत्रिंशं पञ्चत्रिंशदधिकमायामविष्कम्भाभ्यां ११३५ त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पश्चोत्तराणि ३४०५ Eaton Internationa For Parts Only ~83~ १ प्राभृते८ प्राभूत प्राभृतं ॥ ३९ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy