SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [१], ........ ..-- प्राभतप्राभूत [८], ................ मुलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ प्तिवत्तिः (मल०) प्रत सूत्रांक ३७॥ [२०] दीप अनुक्रम [३०] णं को हेऊत्ति यदेजा, ता अयणं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सबभतरं मंडल एव- प्राभूतेसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउहजोयण- मृत सहस्साई उच्च पत्ताले जोयणसते आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई पण्णरसजोयणसहस्साई प्राभृतं एगुणणउर्ति जोयणाई किंचिविसेसाहिए परिक्खेवेणं तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहले दिवसे|४ भवति जहणिया दुवालसमुहत्ता राई भवति, से णिक्खममाणे मूरिए णवं संवच्छरं अयमाणे पढमंसिर अहोरत्तसि अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सरिए अम्भितराणतरं मंडलं उपसंकमित्ता चार चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स थाहल्लेणं णवणचहें। जोयणसहस्साई छच्च पणताले जोयणसते पणतीसं च एगहिभागे जोयणस्स आयामविक्खंभेणं तिणि 3 जोयणसतसहस्साई पन्नरसं च सहस्साई एग चउत्तरंजोयणसतं किंचिविसेसूर्ण परिक्खेवेणं तदा गं दिवस-17 रातिप्पमाणं तहेव । से णिक्खममाणे सूरिए दोचंसि अहोरसि अधिभतरं तचं मंडलं वसंकमित्ता चार चरति, ता जया णं सरिए अधिभतरं तचं मंडल उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसा एगद्विभागे जोयणस्स बाहल्लेणं णवणवतिजोयणसहस्साई छच एकावणे जोयणसते णव य एगहिभागा|| जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई पन्नरस य सहस्साई एर्ग च पणवीस जोयणसयं|| परिक्खेवेणं पं०, तताणं दिवसराई तहेव, एवं खलु एतण णएणं निक्खममाणे सरिए तताणंतरातो तदाण ३७ ~ 79~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy