SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१९] दीप अनुक्रम [२९] सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृत [१] मूलं [१९] प्राभृतप्राभृत [७], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः तदेवमुक्तं षष्ठं प्राभृतप्राभृतं, सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः पूर्वमुद्दिष्टो यथा 'मण्डलानां संस्थानं वक्तव्य' मिति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते मंडलसंठिती आहितातिवदेज्जा ?, तत्थ खलु इमातो अट्ठ परिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता सङ्घावि मंडलवता समचउरंसठाणसंठिता पं० एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता सहाविणं मंडलवता विसमचउरंस संठाणसंठिया पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु सङ्घावि णं मंडलवया समचदुकोणसंठिता पं० एगे ए० ३, एगे पुण एवमाहंसु सङ्घावि मंडलवता विसमचत्रकोणसंठिया पं० एगे एवमाहंस ४, एगे पुण एवमाहंसु-ता सवावि मंडलवया समचकवालसंठिया पं० एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता सवावि मंडलवता विसमचक्कवालसंठिया प० एगे एवमाहंसु ६, एगे पुण एवमाहंसुता सावि मंडलवता चक्कद्रवालसंठिया पं० एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता सवावि मंडलवता छत्तागारसंठिया पं० एगे एवमाहंसु, तत्थ जेते एवमाहंसु ता सवावि मंडलवता छत्ताकारसंठिता पं० एतेणं णणं णायचं, णो वेव णं इतरेहिं, पाहुडगाहाओ भाणियवाओ (सूत्रं १९) ॥ पढमस्स पाहुडस्स सत्तमं पाहुडपाहुडे समन्तं ॥ १-७ ॥ - 'ता कहं ते मंडलसंठिई' इत्यादि, 'ता' इति पूवित्, कथं भगवन् ! तत्त्वया मण्डलसंस्थितिराख्याता इति भगवान् वदेत् एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपर तीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनार्थे प्रथमतस्ता एवोप Ja Eucation International For Pale Only अथ प्रथमे प्राभृते प्राभृतप्राभृतं ७ आरभ्यते ~76~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy