________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्तिः ) प्राभृत [१], --------------------- प्राभृतप्राभृत [-1, ------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
दीप
॥ अहम् ॥ श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं । श्रीमत् सूर्यप्रज्ञस्याख्यमुपाङ्गम् । --
- यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् । श्रीवीराय नमस्तस्मै, भास्वते परमात्मने ॥१॥ श्रुतकेवलिना सर्वे, विजयन्तां तमछिदः । येषां पुरो विभान्ति स्म, खद्योता इव तीथिकाः॥२॥ जयति जिनवचनमनुपममज्ञानतमःसमूहरविबिम्बम् । शिवसुखफलकल्पतरं प्रमाणनयभङ्गगमबहुलम् ॥३॥ सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किश्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय ॥४॥
अस्या नियुक्तिरभूत् पूर्व श्रीभद्रबाहुसूरिकृता । कलिदोषात् साउनेशद् व्याचक्षे केवलं सूत्रम् ॥ ५॥ तत्र यस्यां नगर्या यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यता पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह
नमः श्रीवीतरागाय ॥ नमो अरिहंताणं॥तेणं कालेणं तेर्ण समए णं मिथिला नाम नयरी होत्या रिद्धत्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया पक(४),(तीसेणं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे
अनुक्रम
[१]
%ESSA5%
Halancinrary.org
अत्र प्रथम प्राभृतं आरब्ध
~6~