SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१], ----------------- प्राभृतप्राभृत [५], -------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक - [१६] दीप अनुक्रम [२६] एवं सवपाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने | 'अवद्धलवणसमुई ओगाहित्ता' इति वक्तव्यं, तञ्चैवम्-'जया णं सूरिए सघबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया ण अबढ लवणसमुई ओगाहित्ता चारं चरति, तया र्ण राईदियप्पमाणउभासगत्ति,''तया णमिति वचनपूर्वक रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यजम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेद्रष्टव्यं यद्रात्रेस्तद्दि वसस्य, तच्चैवम्-'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहुत्ते दिवसे &ाभवा', एवमुत्तरसूत्रेऽप्यक्षरयोजना भावनीया । तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रत्येतासां मिथ्याभावोपदर्शनार्थ स्वमतमुपदर्शयति वयं पुण एवं वदामो, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोपणसतं ओगाहित्ता चार चरति, तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहसे दिवसे भवति. जहणिया दुवालसमुहत्ता राई भवति, एवं सबयाहिरेषि, णवरं लवणसमुई तिणि तीसे जोयणसते ओगाहित्ता चारं चरति,तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ताराई भवइ जहण्णए दुवालसमुहत्ते | दिबसे भवति, गाथाओ भाणितबाओ। (सूत्र १७ ) पढमस्स पंचमं पाहुडपाहुडं ॥१५॥ | 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानदर्शना 'एवं' वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-यदा सूर्यः । सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति तदा जम्बूद्वीपमशीत्यधिक योजनशतमवगाह्य चारं चरति, तदा चोचमकाष्ठाप्राप्त *4%नसक SERIES ~66~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy