SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१०५R - १०६ ] दीप अनुक्रम [१९६ -१९७] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [-] मूलं [ १०५ - १०६ ] ...आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [२०], मुनि दीपरत्नसागरेण संकलित.. सूर्यप्रज्ञ चन्द्रादि ॥२९३ ।। अन्धकारे तथा कालागुरुप्रवरकुन्दुरुतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्भूतः इतस्ततो विप्रसृतस्तेनाभिरामं - २२० प्राभृतें तिवृत्तिः ४ रमणीयं तस्मिन् तत्र कुंदुरुक्क सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा ( ० ९००० ) वरगन्धिकं - वरो गन्धो वर( मल० ) * गन्धः सोऽस्यास्तीति वरगन्धिकं, 'अतोऽनेकस्वरा' दितीकप्रत्ययः तस्मिन् अत एव गन्धवर्त्तिभूते तस्मिन् तादृशे शय-त्याम्वर्थः नीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च मध्यभागेन गम्भीरे 'सालिंगण वट्टिए'त्ति सहालिङ्गनवर्या-शरीर-सू १०५ प्रमाणेनोपधानेन वर्त्तते यत्तत्तथा, तथा 'उभयो बिव्बोयणे' इति उभयोः प्रदेशयोः शिरोऽन्तपादान्तलक्षणयोर्विधो-५ कामभोगाः सू १०६ यणे - उपधान के यत्र तत्तथा तत्र क्वचित् 'पण्णत्तगंडविब्बोयणेत्ति पाठः तत्रैवं व्युत्पत्तिः प्रज्ञया विशिष्टकर्म्मविषबुद्ध्या आप्ते प्राप्ते अतीव सुष्ठु परिकम्मिते इति भावः गण्डोपधानके यत्र तत्तथा तत्र, 'ओयवियतो मिपदुगुलपट्टपडिच्छायणे' ओयवियं सुपरिकम्मितं क्षौमिक दुकूलं कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलरूपो यः पट्टशाटकः स प्रतिच्छादनं - आच्छादनं यस्य तत्तथा तत्र, 'रतंसुयसंबुडे' रक्तांशुकेन मशकगृहाभिधानेन वस्त्रविशेषेण संवृते-समअन्तत आवृते 'आईणगरूयचूरन वणीयतूलफासे' आजिनकं चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रुतं चकार्पासपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं च-वक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेषामिव स्पर्शो | यस्य तत्तथा तस्मिन्, 'सुगन्धवरकुसुम चुण्णसयणोवयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयचूर्णाःपटवासादयो ये च एतद्व्यतिरिक्तास्तथाविधाः शयनोपचारास्तेः कलिते, तथा तादृशया वक्तुमशक्यस्वरूपतया पुण्यवतां -योग्यया 'सिंगारागारचारुवेसाए'ति शृङ्गारः-शृङ्गाररसपोषकः आकारः सन्निवेशविशेषो यस्य स श्रृङ्गाराकारः इत्थं For Pasta Use Only ~ 591~ ॥२९३॥ wor
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy