________________
आगम
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१६)
प्राभत [१९], ..................-- प्राभूतप्राभत -1, ------------ मूल [१०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
(मल.)
क
प्रत सूत्रांक [१०३]
दीप अनुक्रम [१९३]
प्रज्ञा पुच्छा तधेच, ता देवे णं दीवे असंखेना चंदा पभासेंसु वा ३ जाव असंखेजाओ तारागणकोडिकोडीओ १९प्राभृते प्तिवृत्ति. Iसोभेसु चा ३ एवं देवोदे समुद्दे णागे दीचे णागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदेपुष्करोदा
समुरे सर्पभुरमणे दीवे सयंभुरमणे समुद्दे सधे देवदीवसरिसा (सू१०३) । एकूणवीसतिमं पारडं समत्तं वासूर०३ ॥२८॥ || 'ता पुक्खरवरण मित्यादि, ता इति पूर्ववत् पुष्करवरं णमिति वाक्यालङ्कारे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो
वलयाकारसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, पुष्करोदे च समुद्रे जलमतिस्वच्छ पथ्यं जात्य तथ्यपरिणाम Dी स्फटिकवर्णाभं प्रकृत्या उदकरसं, द्वौ च तत्र देवावाधिपत्यं परिपालयतस्तद्यथा-श्रीधरः श्रीप्रभश्च, तत्र श्रीधरः पूर्वा-1
धिपतिः श्रीप्रभोऽपरार्द्धाधिपतिः, विष्कम्भादिपरिमाणं च सुगर्म । 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन | वरुणवरो द्वीपो वक्तव्यः, तदनन्तरं वरुणोदः समुद्रः ततः क्षीरवरो द्वीपः क्षीरोदः समुद्र इत्यादि, सूत्रपाठश्चैवम्-ता पुखरोदणं समुदं वरुणवरे दीधे बट्टे वलयाकारसँठाणसंठिए सबओ समता संपरिक्खित्ताणं चिद इत्यादि, वरुणद्वीपे च वरुणवरुणप्रभी द्वौ देवौ स्वामिनौ नवरमाद्यः पूर्वाद्धाधिपतिरपरोऽपराधिपतिरेवं सर्वत्र भावनीय, वरुणोदे समुद्रे परमसुजातमृद्वीकारसनिष्पन्नरसादपीष्टतरास्वादं तोयं वारुणिरप्रभौ च द्वौ तत्र देवी, क्षीरवरे द्वीपे पण्डरसुप्रदन्तौ । देवी, क्षीरोदे समुद्रे जात्यपुण्ड्रेक्षुचारिणीनां गवां यत् क्षीर तदन्याभ्यो गोभ्यो दीयते तासामपि क्षीरमन्याभ्यस्तासामप्य
P ॥२८३॥ न्याभ्यः एवं चतुर्थस्थानपर्यवसितस्य क्षीरस्य प्रयत्नतो मन्दाग्निना कधितस्य जात्येन खण्डेन मत्स्यण्डिकया सम्मिश्रस्य यादृशो रसस्ततोऽपीटतरास्वादं [तत्कालविकसितकर्णिकारपुष्पवर्णाभं] तोयं विमलविमलप्रभौ च तत्र देवी, घृतवरे द्वीप
CROCCSCRDC
| अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं
~571~