________________
आगम
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१००
गाथा:
दस सूरा सबलोयं ओभासंति ४ आहियत्ति यएजा, एगे एवमाहंसु ५, एगे पुण एवमाहंसु ता वारस चंदा वारस सूरा सबलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमासु ६, एगे पुण एवमासु ता बायालीसं चंदा बायालीस सूरा सबलोयं ओभासंति ४ आहियत्ति बएज्जा एगे एबमाईसु ७, एगे पुण एवमासु-वावत्तरि चंदा बावत्तरि सूरा सब-| | लोयं ओभासंति ४ आहियत्ति वएज्जा एगे एवमाहंसु ८, एगे पुण एवमाहंसु-बायालीसं चंदसर्थ यायालीसं सूरसयं सबलोयं ओभासेंति ४ आहियत्ति वएजा, एगे एवमासु ९, एगे पुण एवमासु ता बावत्तर चंदसयं वायत्तरं सूरसयं सबलोयं भोभासेंति ४ आहियत्ति वएना, एगे एवमासु १०, एगे पुण एवमाईसु ता वाचालीस नंदसहस्सं वायालीसं सूरसहस्स सबलोयं भोभासेन्ति ४ आहियत्ति वएना एगे एवमाहंसु ११, एगे पुण एबमाइंसु ता बावतरं चंदसहस्सं बावत्तरं सूरसहस्सं सबलोयं ओभासेंति ४ आहियत्ति वएजा, एगे एवमासु १२, एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपाः तथा च भगवान् स्वमतमताभ्यः पृथग्भूतमाह-'वयं पुण'इत्यादि, वयं पुनरुत्पन्न केवलज्ञाना एवं-यक्ष्यमाणाप्रकारेण वदामः, तमेव प्रकारमाह-'ता अयण्णमित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं ब्याख्यानीयं च, 'ता जंबुद्दीवे णं दीवे दो चंदा इत्यादि, जम्बूद्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते द्रव्यास्तिकनयमतेन | सकलकालमेवंविधाया एवं जगस्थितेः सद्भावात् , तथा द्वौ सूर्यो तापितवन्तौ तापयतस्तापयिष्यतः, तथा एकैकस्य शशिनोऽष्टाविंशतिनक्षत्राणि परिवारो जम्बूद्वीपे च द्वौ शशिनौ ततः षट्पञ्चाशन्नक्षत्राणि जम्बूद्वीपे चन्द्रसूर्याभ्यां सह योग युक्तवन्ति युञ्जन्ति योश्यन्ति वा, तथा एकैकस्य शशिनोऽष्टाशीतिग्रहाः परिवारः ततः शशिद्वयसत्कग्रहमीलने
SSC
दीप अनुक्रम [१२९-१९२]
5
~548~