SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९६-९९]] दीप अनुक्रम [१२५-१२८] तोचमं अकोसेणं चउम्भागपलितोवर्म, ता ताराविमाणे णं देवाणं पुच्छा, जहपणेणं अवभागपलितोवमानते मिवत्तिः।उकोसणं चउभागपलियोवम, ता ताराविमाणे णं देवीणं पुच्छा, ता जहणणं अट्ठभागपलितोवम उकोसेणंशयोकि (मल) साइरेगअहभागपलिओवर्म (सूत्रं ९८) ता एएसि णं चंदिममूरियगहणक्खत्ततारारूवाणं कतरे २ हितो स्थितिः अ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, ता चंदा य सूरा य एसे णं दोवि तुल्ला सबथोवा णक्खत्ताल्पबहुत्वं ||२६६|| |संखिजगुणा गहा संखिनगुणा तारा संखिजगुणा ॥ (सूत्रं ९९) अट्ठारसं पाहुडं समत्तं ।। ९८-९९ 'ता जंबुरीवेणं भंते ! दीवे' इत्यादि ताराविमानान्सरविषयं प्रश्नसूत्रं सुगम, भगवानाह-ता दुविहे'इत्यादि, लाद्विविधमन्तरं प्रज्ञप्त, तद्यथा-व्याघातिम निर्व्यापातिमंच, तन्न व्याहननं व्याघात:-पर्वतादिस्खलनं तेन निवृत्त व्याघातिम 'भाषादिम' इति इमप्रत्ययः, निळपातिम-व्यापातिमानिर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्यापातिमं| तत् जपन्यतो वे योजनशते पषध्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्य, तथाहि-निषधपर्वतः स्वभावतोऽकायुश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूठे पश्चयोजनशतान्यायामविष्क भाभ्यां मध्ये त्रीणि योजनशतानि पश्चसप्तत्यधिकानि उपरि अर्द्धतृतीये हे योजनशते, तेषां चोपरितनभागसमवेणि-18 I प्रदेश तथाजगत्स्वाभाच्यादष्टावष्टौ योजनान्युभयतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जपन्यतो व्यापा तिममन्तरं द्वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहनाणि द्वे योजनशते द्विचत्वारिंशदधिके, ॥२६॥ एतन मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरी दश योजनसहस्राणि मेरोश्चोभयतोऽवाधया एकादश योजनशतान्येकर्षिशल्य-18/ ~537~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy