SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ आगम (१६) ""सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८९-९३] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्तिवृत्तिः * सूत्रांक प (मल०) ॥२५९॥ [८९-९३] *50- गाथा %- ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पण्णत्तो, अट्ठावीसं णखत्ता परिवारो पण्णतो, १८ प्राभृते 'छावविसहस्साई णव चेव सताई पंचुत्तराई (पंचसयराई)। एगससीपरिवारो तारागणकोडिकोडीणं ॥१॥ चन्द्रादेरुपरिवारो पं० (सूत्र९१) ता मंदरस्स णं पवतस्स केवतियं अयाधाए (जोइसे)चारं चरति ?, ता एकारस एकवीसेचव तारक जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातोणं केवतिय अबाधाए जोतिसे पं०१.ताएकारस एकारे मायागुताद परिवारः जोयणसते असाधाए जोइसे पं० (सूत्र९२) ता जंबुद्दीवे णं दीवे कतरे णक्खत्ते सबम्भंतरिलं चार चरति कतरे|| काअबाधा अआणखत्ते सबबाहिरिल्लं चारं चरति कयरे णक्खत्ते सब्बुबरिल्लं चारं चरति कयरे णक्खत्ते सबहिद्विलं चारं तरचा. चर, अभीयी णक्खत्ते सबम्भितरिलं चारं चरति, मूले णक्खत्ते सवबाहिरिल्लं चारं चरति, साती ण-IA राः सू &खते सम्बुपरिलं चार चरति, भरणी णक्खत्ते सबहेडिल्लं चारं चरति (सूत्रं ९३) |८९-९३ | 'सा कहं ते' इत्यादि, ता इति पूर्ववत्, कथं -केन प्रकारेण भगवन् ! त्वया भूमेरुदै चन्द्रादीनामुन्थत्वमाख्या तमिति वदेत् , एवं प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्थेत्यादि, तत्र-उच्चत्वविषये &खल्यिमाः वक्ष्यमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एवं 'तत्थेगे' इत्यादिना ४ दर्शयति, तत्र-तेषां पञ्चविंशतेः परतीर्धिकानां मध्ये एके परतीथिका एवमाहुर, ता इति पूर्ववत् एकं योजनसहनं सूर्योIC॥२५९॥ | भूमेरुर्ध्वमुश्वरपेन व्यवस्थितो बर्द्ध-सार्द्ध योजनसहस्र भूमेरू चन्द्रः, किमुक्तं भवति ?-भूमेरूष योजनसहने गते | |अत्रान्तरे सूर्यो व्यवस्थितः, सार्दै च योजनसहस्र गते चन्द्रः, सूत्रे च योजनसङ्ख्यापदस्य सूर्यादिपदस्य च तुल्याधिकर 5 दीप अनुक्रम [११७-१२२] -5 REatinintaman ~523~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy