SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१७], ------------------- प्राभृतप्राभृत [-, --------------------- मूलं [८८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८८] दीप तदेवमुक्त पोडर्श प्राभृतं सम्मति सप्तदशमारभ्यते, तस्य चायमाधिकार:-'च्यवनोपपातौ वक्तव्यापिति सतरत-18 द्विषयं प्रश्नसूत्रमाह| ता कहते चरणोववाता आहितेति बदेजा, तस्थ खलु इमाओ पणवीसं पडिवत्तीओ पपणासाओ, तत्व एगे एवमाहंसु ता अणुसमयमेव चंदिमसूरिया अपणे चयंति अण्णे उववजंति एगे एवमासु १, एगे। पुण एवमाहंसु ता अणुमुहुत्तमेव चंदिमसूरिया अण्णे चयंति अण्णे उवववति २ एवं जव हेडा तहेच जाय |ता एगे पुण एषमाहंसु ता अणुओसप्पिणी उस्सपिपणीमेव चंदिमसूरिया अण्णे चपंति अण्णे उवयानं ति एगे | डीएवमाहंस, वयं पुण एवं बदामो-ता चंदिमसूरियाणं देवा महिहीआ महाजुतीया महाबला महाजसा |महासोक्खा महाणुभावा चरवत्थधरा वरमल्लधरा वरगन्धधरा बराभरणधरा अघोछित्तिणयट्ठताए काले| 13 अण्णे चयंति अण्णे उपवजंति ॥ सूत्र ८८) सत्तरसमं पारडं समत्तं ॥ XI 'ता कहं ते इत्यादि, ता इति प्राग्वत् , कथं ?-केन प्रकारेण भगवन् ! त्वया चन्द्रादीनां च्यवनोपपाती व्याख्याता-13 साविति वदेत् , सूत्रे च द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , उक्तं च-"बहुधयणेण दुवयण"मिति प्रश्ने कृते भगवानेत द्विपये यावत्यः प्रतिपत्तयः सन्ति तावतीरुपदर्शयति-तत्थे त्यादि, तत्र-च्यवनोपपातविषये खस्विमा-वक्ष्यमाणस्वरूपाः |पञ्चविंशतिः प्रतिपत्तया-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-'तत्धेगे' इत्यादि, तत्र-तेषां पचविंशतेः परती-1 लार्थिकानां मध्ये एके-परतीथिका एवमाहुः, ता इति तेषां प्रथम स्वशिध्यं प्रत्यनेकवकन्यतोपक्रमे क्रमोपदर्शनार्थः, अनुसम्य अनुक्रम [११६] FarPranaamwam umom अत्र षोडशं प्राभृतं परिसमाप्तं अथ सप्तदशं प्राभृतं आरभ्यते ~ 518~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy