SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१५], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८६] दीप स्थापना ८८४ । १८३०११। अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना चतुरशीत्य-18 |धिकाष्टशतप्रमाणेन भागहरण लब्धौ द्वावहोरात्री शेषास्तिष्ठति द्वाषष्टिः ६२ ततश्छेद्यच्छेदकराश्योदिकेनापवर्चना जात उपरितनो राशिरेकत्रिंशद्रूपोऽधस्तनश्चत्वारि शतानि द्वाचत्वारिंशदधिकानि आगतं एकत्रिंशत् द्विचत्वारिंशद-18 अधिकचतुःशतभागाः । 'ता एगमेग'मित्यादि, ता इति पूर्ववत् , एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैश्चरति !, भगयानाह-'ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यां चरति, तथाहि-यदि सूर्यस्य मण्डलानां नवभिः शतैः पञ्चदशोत्तररष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे !, राशित्रयस्थापना-९१५ । १८३० । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ९१५ भागहरणं | लब्धौ द्वावहोरात्राविति । 'ता एगमेग'मित्यादि ता इति पूर्ववत् एकैकमात्मीयं मण्डल नक्षत्र कतिभिरहोरात्रैश्चरतिी, भग-1 यानाह-'ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तपष्टः-सप्तपश्यधिक शतै रात्रिन्दिवं| छित्त्या, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभिः शतैः पञ्चत्रिंशदधिकैः पट्त्रिंशच्छतानि षष्ट्यधिकानि राबिन्दियानां 13 दालभामहे तत एकेन मण्डलेन किं लभामहे!,राशित्रयस्थापना १८३५ । ३६६० । १ । अत्रान्त्येन राशिना मध्यराशेस्ताडनं जातः स तावानेव तस्यायेन राशिना १८३५ भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविं14 शत्यधिकानि १८२५ तत छेवच्छेदकराश्योकेिनापवर्त्तना जात उपरितनो राशिः त्रीणि शतानि पञ्चषध्यधिकानि छेद-15 राशिस्त्रीणि शतानि सप्तषष्ठयधिकानि १७तत आगतं द्वाभ्यां सप्तषष्टपधिकत्रिशतभागाभ्यां हीनं द्वितीयं रात्रिन्दि-| अनुक्रम [११४] ~ 514~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy