________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१५], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [८५]]
सूयप्रज- किमुक्तं भवति !-चतुर्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिकशतभागान् चरति, १५ प्राभृते प्तिवृत्तिः। तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, नक्षत्रादि(मल०) राशिवयस्थापना-१२४ । ९१५/२। अनान्त्येन राशिना मध्यराशेर्गुणनं जातान्यादा शतानि त्रिंशदधिकानि १८३०,मासश्चन्द्रा
दीनां चारः ॥२५
|| एतेपामायेन राशिना चतुर्थिशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुन-शदाना ॥
यतिश्चतुर्विंशत्यधिकशतभागाः । ४।२४ । इति, 'ता चन्देण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र सुगम, भगयानाह--'ता पाणरसे त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति षट् च चतुर्विंशत्यधिकशतभागान मण्डलस्य, किमुक्त भवति :-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्धेिशत्यधिकशतभागान् , तथाहि-11 | यदि चतुर्थिशत्यधिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्यभपा कि लभामहे !, राशित्रयस्थापना-१२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पत्रिं-11 शच्छतानि सतत्यधिकानि ३६७०, एतेषामायेन राशिना चतुर्विंशत्यधिक शतरूपेण भागहरणं, लब्धा एकोनविंशत् शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाण, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशे-161 किन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विशत्यधिकशतभागाः १५ । १३४ साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति-'ता उउमासेण चंदे'इत्यादि, ऋतुमासेन-कर्ममासेन ॥२५१|| चन्द्रः कति मण्डलानि चरति !, भगवानाह-'ता चोहसे त्यादि चतुर्दश मण्डलानि चरति पञ्चदशस्य मण्ड-14!
*6456-54-%
दीप
अनुक्रम [११३]
%
%
~507~