SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१५], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८३] दीप | रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां-एकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते !, राशिवयस्थापना-१७६८ । १८३० १२ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेगुणनं, जातानि पत्रिंशत्सहस्राणि पष्ठय|धिकानि ३६०६०, तेषामायेन राशिना भागहरणं, लब्धे द्वे रानिन्दिघे, शेपं तिष्ठति चतुर्विंशत्यधिक शतं १२४, तत्रैक-l कस्मिन् रानिन्दिये त्रिंशन्मुहूता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२०, तेषां । सप्तदशभिः शतैरष्टषष्ट्यधिकः भागे हृते लब्धौ द्वौ मुहूत्तौं, ततः शेषच्छेद्यराशिफ्छेदकराश्योरष्टकेनापवर्त्तना जात छेद्यो । IN राशिखयोविंशतिः छेदकराशिर्वे शते एकविंशत्यधिके, आगतं मुहूर्तस्यैकविंशत्यधिकशतद्वयभागस्त्रियोविंशतिः, एतावता कालेन द्वे अर्द्धमण्डले परिपूर्ण चरति, किमुक्तं भवति !-तावता कालेन परिपूर्णमेकं भण्डलं चन्द्रश्चरति, तदेवं मण्डल-18 कालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेण मुहुर्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे रात्रिदिवे ते मुहर्तकरणार्थ त्रिंशता |गुण्येते, जाताः षष्टिमहर्ताः ६०, तत उपरितनौ द्वौ मुहूत्तौ प्रक्षिप्तौ जाता द्वापष्टिः ६२, एपा सवर्णनाथ द्वाभ्यां शताकाभ्यामेकविंशत्यधिकाभ्यां गुण्यते गुणयित्वा चोपरितना त्रयोविंशतिः क्षिप्यते जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि १५७२५, एतत् एकमण्डलकालगतमुहूर्तसत्कै कविंशत्यधिकशतद्वयभागानां परिमाणं, ततस्त्रैराशिककविसरो-यदि त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एक शतसहस्रमष्टानवतिः शतानि लभ्यन्ते तत एकेन महत्तेन किलभामहे !, राशिघ्रयस्थापना । १३७२५ । १०९८०० 12113 18Jइहायो राशिर्मुहूर्तगतकविंशत्यधिक शतद्वयभागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शताभ्यामेकविंश अनुक्रम [१११] -55-256456-0-55 -: ~496~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy