SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१३], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत भासू८१ सुत्रांक [८१] सूर्यप्रज्ञ-12 तस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्रे उत्तरस्यां दिशि सर्वबाह्यान्मण्डलादभ्यन्तरं १३ प्राभूते तिवृत्तिः४ तृतीयमर्द्धमण्डलमाक्रम्य चार चरति, तृतीये अहोरात्रे दक्षिणस्यां दिशि चतुर्थमर्द्धमण्डल चतुर्थे अहोरात्रे उत्तरस्यां चन्द्रायनम (मल०) दिशि पञ्चममर्द्धमण्डलं पञ्चमे अहोरात्रे दक्षिणस्यां दिशि षष्ठमर्द्धमण्डलं पठे अहोरात्र उत्तरस्यां दिशि सप्तममर्द्धमण्डल म ण्डलचारः सप्तमे अहोरात्रे दक्षिणस्यां दिशि अष्टममद्धेमण्डलमष्टमेऽहोरात्रे उत्तरस्यां दिशि नवममर्द्धभण्डलं नवमे अहोरात्रे दक्षि-1 प्रणयां दिशि दशममीमण्डलं दशमे अहोरात्रे उत्तरस्यां दिशि एकादशममर्द्धमण्डलमेकादशे अहोरात्रे दक्षिणस्यां दिशि द्वादशमब्रमण्डलं द्वादशे अहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलं त्रयोदशेऽहोराने दक्षिणस्यां दिशि चतुर्दशमर्जमण्डलं चतुर्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलस्य त्रयोदशसक्षषष्टिभागानाक्रम्य चारं परति, एतावता च कालेन चन्द्रस्यायनं परिसमाप्तं । चन्द्रायनं हि नक्षत्रार्द्धमासप्रमाणं, तेन च नक्षत्रार्द्धमासेन चन्द्रधारे सामान्यतस्त्र-16 योदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा लभ्यन्ते, तथाहि-यदि चतुर्विंशदधिकेनायनशतेन | सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानो लभ्यन्ते तत एकेनायनेन किं लभामहे ।, राशित्रयस्थापना १३४ ॥ १७६८।१। ४ अत्राम्त्येन राशिना एककलक्षणेन मध्यराशि ण्यते जातः स तावानेव ततस्तस्यायेन राशिना धतुलिंदादधिकशातरूपेण भागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति षड्विंशतिः तत्र छेद्यच्छेदकराश्योकेिनापवर्तना लम्धास्त्रयोदशा सप्तपष्टिभागा| इति, उक्तं च-"तेरस य मंडलाणि य तेरस सत्तहि चेव भागा य । अयणेण चरह सोमो नक्खत्तेणद्धमासेणे ॥१॥" एतच सामान्यत उक्त, विशेषचिन्तायां त्वेकस्य चन्द्रमसो युगस्य प्रथमे अयने यथोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरं RESॐॐ दीप अनुक्रम [१०९] ~483~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy