SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१] दीप अनुक्रम [१०९] प्राभृत [१३], मुनि दीपरत्नसागरेण संकलित सूर्यप्रज्ञविवृत्तिः ( मढ० ) ॥२३८|| “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - Education Internation प्राभृतप्राभृत [-] मूलं [८१] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सयमेव पविद्वित्ता २ चारं चरति, इचेसो चंद्रमासोऽभिगमणणिक्खमणवु हिणिबुद्दि अणवद्वितसंठाणसंठितीबि उच्चणगिपित्ते ख्वी चंदे देवे २ आहितेति वदेजा ( सूत्रं ८१ ) ॥ ॥ तेरसमं पाहुडं समत्तं ॥ 'ता चंद्रेण अद्धमासेण' मित्यादि 'ता इति' पूर्वयत् चान्द्रेण अर्द्धमासेन प्रागुकस्वरूपेण चन्द्रः कति मण्डलानि चरति १, भगवानाह - 'ता चोदसे त्यादि चतुर्दश सचतुर्भागमण्डलानि पञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्डलानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ? - परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भागं चतुर्विंशत्यधिकशतसत्कै कत्रिंशद्भागप्रमाणमेकं च चतुर्विंशशतभागं मण्डलस्य, सर्वसया द्वात्रिंशर्त | पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरतीति कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकलात्, तथाहियदि चतुर्विंशत्यधिकेन पर्यशतेन सप्तदश शतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते ?, राशित्रयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुण्यते स च तावानेव जातः, तत्राद्येन राशिना भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् १४१३४ तत्र छेद्यच्छेद कराश्योद्विकेनापवर्त्तना क्रियते, तत इदमाग च्छति चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः १४ । २ उक्तं चैतदन्यत्रापि "चोइस य मंडलाई बिट्टिभागा य सोलस हविज्जा । मासद्वेण उडुबई एत्तियमित्तं चरइ खित्तं ॥१॥" "ता आइखेण 'मित्यादि, आदित्येनार्द्ध| मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह 'ता सोलसेत्यादि षोडश मण्डलानि चरति, पोडशमण्डल चारी च तदा अपरे खलु द्वे अष्टके चतुर्विंशत्यधिकशतसत्कभागाष्टकप्रमाणे ये केनाप्यसामान्ये- केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव For Pasta Use Only ~ 481~ १३ प्राभृते चन्द्रायनम ण्डलचारः खू ८१ |||२३८ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy