________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-, --------------------- मूलं [७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[७७]
%AE25
दीप
राहिं आसाहाहिं, उत्तराणं आसाढाणं चरिमसमए, ता पतेसि णं पंचण्हं संबच्छराणं पंचमं हेमंतिं आउहि चंदे केणं णक्खसेणं जोएति ?, कत्तियाहिं, कत्तिपाणं अट्ठारस मुहत्ता छत्तीसं च वावद्विभागा मुहत्तस्स पाव-II द्विभागं च सत्तद्विधा छेत्ता छ चुण्णिपा भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति !, ता| | उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए । ( सूत्रं ७७ ) | 'ता एएसि णमित्यादि, ता इति पूर्ववत् , एतेषा-अनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मध्ये प्रथमा देमन्तीमापुत्ति चन्द्रः केन नक्षत्रेण युनक्ति ?, केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयतीति भायः, भगवानाह-ता हत्धेणं'इत्यादि, ता इति पूर्ववत् , हस्तेन-हस्तनक्षत्रेण युक्तश्चन्द्रः प्रवर्तयति, तदानी च हस्तनक्षत्रस्य पश्च मुहतों | एकस्य च मुहूर्तस्य पश्चाशत् द्वापष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काः षष्टिश्चूर्णिका भागाः।
शेषाः, तथाहि-हेमन्ती प्रथमा आवृत्तिः प्रागुक्तकमापेक्षया द्वितीया ततस्तत्स्थाने द्विको ध्रियते, स रूपोनः कार्य इति || | जात एककस्तेन प्रागुतो ध्रुवराशिः ५७३ । । । । गुण्यते, 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव भुवराशिः, सतत एतस्मात् पञ्चभिः शतैरेकोनपञ्चाशदधिकर्महानामेकस्य च मुहर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभा
गस्य पदपया सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चाचतुर्विशतिर्मुहार |एकस्य च मुहूर्तस्य एकादश द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त सप्तषष्टिभागाः २४ ॥ ११ ॥ ७ ॥ तत आगत-| | हस्तनक्षत्रस्य पञ्चसु मुहूर्तेषु एकस्य च मुहुर्तस्य पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पष्टौ सप्तपष्टिभागेषु।
अनुक्रम
[१०५]
२८--
~ 462~