________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
'निवृत्तिः (मल.) ॥२२७॥
[७६]
दीप
सूर्यप्रज्ञ- गानां द्वाभ्यां शताभ्यां चतुःषष्टिसहिताभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितं पश्चादेक द्वापश्यधिक मुहर्तशतं १२ प्राभृते
मुहूर्तगतानां च द्वापष्टिभागागा पोडशोत्तरं शतं एकस्य च द्वापप्टिभागस्य चत्वारिंशत् सप्तपष्टिभागाः १५२ । ११५ । आवृत्तयः ४४० । तत एकोनषध्यधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य पटूपया सू७६
सप्तपष्टिभागैः १५९ । २४ । ६६ । अभिजिदादीनि उत्तरभद्रपदापर्यन्तानि नक्षत्राणि भूयः शुद्धानि, स्थिताः पश्चा४प्रयो मुहर्ताः मुहगतानां च द्वापष्टिभागानामेकनवतिरेकस्य च द्वापष्टिभागस्यैकचत्वारिंशत् सप्तपष्टिभागा,
द्वापाट्या च द्वापष्टिभागैरेको मुहत्तों लब्धः, स मुहूर्चराशौ प्रक्षिप्यते, जाताश्चत्वारो मुहूर्ताः, एकस्य च मुहूर्तस्य एकोनविंशद् द्वापष्टिभागाः (एकस्य च द्वापष्टिभागस्यैकचत्वारिंशत् सप्तपष्टिभागाः ) ४ । २९ ।। ४४१ । तत आगत-रेवतीनक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य द्वात्रिंशति द्वापष्टिभागेबेकस्य च द्वापष्टिभागस्य पडूविंशती सप्तपष्टिभागेषु शेषेषु चतुर्थी श्रावणमासभाविनीमावृत्ति प्रवर्तयति, 'तं समयं च
'मित्यादि सूर्यनक्षत्रविषयं प्रश्नसूत्र निर्वचनसूत्रं च प्राग्वद् भावनीय, साम्प्रतं पञ्चमं श्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, सुगम, भगवानाह-'ता पुचाहि फग्गुणीहिं' इत्यादि, ता इति पूर्ववत् , पूर्वाभ्यां फाल्गुनीभ्यां युक्तश्चन्द्रः पञ्चमी श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानी च तस्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश ॥२२७॥ | मुहर्ता एकस्य च मुहूर्तस्य सप्तचत्वारिंशत् द्वापष्टिभागाः एकं च द्वापष्टिभाग सप्तपष्टिधा छित्त्वा तस्य सरकाखयोदश चूर्णिका भागाः शेपास्तथाहि-पञ्चमी श्रावणमासभाविन्यावृत्तिः प्रागुपदर्शितक्रमापेक्षया नयमी ततस्तत्स्थाने नवको प्रियते
अनुक्रम [१०४]
5
REaratinintamaran
~ 459~