________________
आगम
(१६)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम
[१०४]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
-
प्राभृत [१२], मुनि दीपरत्नसागरेण संकलित.
Education in
प्राभृतप्राभृत [-],
मूलं [ ७६ ]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
| रेकस्य मुहूर्त्तस्य सत्का द्वाषष्टिभागाः ७२ एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः । । तत एतेभ्यो मुहूर्त्ता| नामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्त्तस्य चतुविशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तष| ष्टिभागैरेकः परिपूर्णो नक्षत्र पर्यायः शुद्धः स्थितानि पश्चान्मुहूर्त्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहू र्त्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः ३२७ ।। तत एतेभ्यस्त्रिभिर्मुहर्त्तशर्तनवो तरैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य पट्षष्ट्या सप्तषष्टिभागेरभिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि, 'तेसु चैव नवोत्तरेसु रोहिणिया' इत्यादिप्रागुक्तवचनात् ततः स्थिताः पश्चादष्टादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वाविंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः १८ । ३ । । एतावता मृगशिरो न शुद्धयति, तत आगतं मृगशिरो नक्षत्रं एकादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमास भाविनीमावृतिं प्रवर्तयति ( संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह ) 'तं समयं च णमित्यादि, तस्मिंश्च समये सूर्यः केन नक्षत्रेण सह योगमुपागतः तां द्वितीयां वार्षिकीमावृत्ति युनक्ति 2, भगवानाह - 'ता सेणमित्यादि, ता इति पूर्ववत्, पुष्येण युक्तः, 'तं चेव'ति वचनसामर्थ्यादिदं द्रष्टव्यं 'पुस्सस्स एगूणवीस मुहुत्ता तेयालीसं च वावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता तेत्तीसं युष्णिया भागासेसा' इति, इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्र पर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्व
For Praise Only
~456~
wor