SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [१०४ ] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [१२], मुनि दीपरत्नसागरेण संकलित.. Education Internation प्राभृतप्राभृत [-], मूलं [ ७६ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः द्वापष्ट्या गुण्यते जातानि चतुवैिशतिः शतानि अष्टादशाधिकानि २४१८ तेषां सप्तषष्ट्या भागो हियते लब्धाः पटूत्रिंशत् द्वापष्टिभागाः शेषास्तिष्ठन्ति पटू ते च एकस्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशिः, सम्मति करणमाह-'आजहीहि ' इत्यादि, यस्यां यस्यामावृत्ती नक्षयोगो ज्ञातुमिष्यते तथा तथा आवृत्त्या एकोनिकया एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत् यावान् एत न्मुहूर्त्तगुणितं मुहूर्त्तपरिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं, अत्र प्रथमतोऽभिजितो नक्षत्रत्य शोधनकमाह-'अभिहस्से'त्यादि, अभिजितः - अभिजिन्नक्षत्रस्य शोधनकं नव मुहर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वपिष्टिभागः एकस्य च द्वष|ष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्राः परिपूर्णाः षट्षष्टिभागाः, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इहाभिजितोऽहोरात्रसरका एकविंशतिः सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्त्ता इति मुहर्तभागकरणार्थं सा एक विंशतिः त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तपट्या भागो हियते लब्धा नव मुहूर्त्ताः, शेषास्तिष्ठन्ति सप्तविंशतिः, ते द्वाषष्टिभागकरणार्थं द्वापष्ट्या गुण्यन्ते, जातानि षोडश शतानि चतुःसप्तत्यधिकानि है १६७४, तेषां सप्तषष्ट्या भागे हुते लब्धाश्चतुवैिशतिद्वषष्टिभागाः, शेषास्तिष्ठन्ति पट्ट्षष्टिः, ते च एकस्य द्वाषष्टिभागस्य सरकाः सप्तषष्टिभागाः सम्प्रति शेषनक्षत्राणां शोधनकाम्युच्यन्ते—'उगुणट्ट 'मित्यादि गाथात्रयं एकोनषष्यधिकं प्रोष्ठपदा उत्तरभद्रपदा, किमुक्तं भवति । एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्र गि शुद्धयन्ति, तथाहि नय मुहर्त्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतभिषजः त्रिंशत् पूर्वभद्रपदायाः For Parts Use Only ~ 450~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy