SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [१०४] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [१२], मुनि दीपरत्नसागरेण संकलित.. Educator प्राभृतप्राभृत [-], मूलं [ ७६ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः | उपक्षे त्रयोदश्यां नवमी श्रावणमास भाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनां तु मध्ये पञ्चमी माघमासे शुक्लपक्षे दशम्यां तथा चैता एव पञ्चानां श्रावणमास भाविनीनां पञ्चानां तु माघमास भाविनीनां तिथयोऽन्यत्राप्युक्ताः- “पढमा बहुलपडिवए विइया बहुलरस तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्स य सचमीए उ ॥ १ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । पया आउट्टीओ सदाओ सावणे मासे ॥ २ ॥ बहुलस्स सत्तमीए | पढमा सुद्धस्स तो चउत्थीए । बहुलस्स य पाडियए बहुलस्स य तेरसीदिवसे ॥ ३ ॥ सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सदाओ नाहमासंमि ॥ ४ ॥ एतासु सूर्यावृत्तिषु च चन्द्रनक्षत्रयोगपरिज्ञानार्थमिदं करणं- "पंच सया पडिपुण्णा तिसत्तरा नियमसो मुहुत्ताणं । छत्तीस विसद्विभागा छच्चैव य चुण्णिया भागा ॥ १ ॥ आउद्दीहिं एगूनियाहि गुणिओ हविज धुवरासी । एयं मुहुत्तगणियं एतो बोच्छामि सोहण || २ || अभिइस्स नव मुहुत्ता विसट्ठि भागा य होति चडवीसं । छावट्टी य समग्गा भागा सत्तहिछेयकया ॥ ३ ॥ उगुणडं पोडवया तिसु चैव न वोत्तरेसु रोहिणिया । तिसु नवनउइएस भवे पुण्वसू उत्तरा फग्गू ॥ ४ ॥ पंचे अणपना समाई उगुणत्तराई छच्चेव । सोझाहि बिसाहासुं मूले सत्तेव वायाला ॥ ५ ॥ अहसयमुगुणवीसा सोहण उत्तरा असादाणं । चउवीसं खलु भागा | छावडी चुण्णिया भागा ॥ ६ ॥ एयाई सोहरसा जं से तं हवेज्ज नक्खत्तं । चंद्रेण समाउतं आउट्टीए उ बोद्धयं ॥ ७ ॥" एतासां व्याख्या - पञ्च शतानि त्रिसप्ततानि त्रिसप्तत्यधिकानि परिपूर्णानि मुहर्त्तानां भवन्ति पटूत्रिंशञ्च द्वापष्टिभागाः पटू चैव चूर्णिका भागा एकस्य च द्वापष्टिभागस्य सत्काः षट् सप्तषष्टिभागाः एतावान् विवक्षितकरणे ध्रुवराशिः, कथम For Pasta Use Only ~448~ wor
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy