SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: 96- प्रत सूत्रांक ॥२२०॥ [७६] %2595% दीप सूर्यप्रज्ञ- सय अयणसमा आउट्टीओ जुगंभि दस होति। चंदस्स य आउट्टी सयं च चोत्तीसयं चेव ॥१॥” अथ कथमवसीयते सूर्यस्या- १२ प्राभूतेमिवृत्तिःवृत्तयो युगे दश भवन्ति चन्द्रमसश्चावृत्तीनां चतुस्विंशं शतमिति, उच्यते, उक्त नाम आवृत्तयो भूयो भूयो दक्षिणोत्तर- आवृत्तया (मल.) गमनरूपास्ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते त्रैराशि- सू ७६ कबलात् , तथाहि-यदि व्यशीत्यधिकेन शतेन दिवसानामेकमयनं भवति ततोऽष्टादशभिः शतस्त्रिंशदधिकः कति भय|नानि लभ्यन्ते, राशिवयस्थापना १८३ । १ । १८३० । अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनं एकस्य च गुणने | तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेषामायेन राशिना व्यशीत्यधिकशतप्रमाणेन भागहरणं, सालब्धा दश, आगतं युगमध्ये सूर्यस्य दश अयनानि भवन्तीत्यावृत्तयोऽपि दश तथा यदि त्रयोदशभिदिवसैश्चतचत्वारिंशतामा च सप्तपष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसशतैत्रिंशदधिकैः कति चन्द्राययनानि भवन्ति, 11 १८३० । तत्राचे राशौ सवर्णनाकरणार्थ त्रयोदशापि दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंशसप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, यानि चाष्टादश शतानि त्रिंशदधिकानि तान्यपि सवर्णनार्थ सप्तपट्या गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहने षट् शतानि दशोत्तराणि १२०२६१०14 ॥२२०॥ तोवरूपेणान्त्येन राशिना मध्यमस्य राशेरेककरूपस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येतावानेव राशिजा-1 तस्तस्य नवभिः शतैः पञ्चदशोत्तरैर्भागो हियते लब्धं चतुस्त्रिंशं शतं १३४ एतापन्ति चन्द्रायणानि युगमध्ये भवसन्तीत्येतावत्यश्चन्द्रमस आवृत्तयः । सम्पति का सूर्यस्थावृत्तिः कस्यां तिथी भवतीति चिन्तायां यत्पूर्वाचार्यरुपदर्शितं | % अनुक्रम [१०४] % SAREnatininamaruRI ~445~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy