SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ॥२१॥ गाथा यामेकैकसूर्य परिसमाप्तावेकैकोऽधिकोऽहोरात्रः प्राप्यते, तथाहि-त्रिंशताऽहोरात्रैरेकः कर्ममासः सार्द्धत्रिंशताऽहोरात्रैरेकः१२ मामृतसूर्यमासो मासद्वयात्मकश्च ऋतुस्तत एकसूर्य परिसमाप्ती कर्ममासद्धयमपेक्ष्यैकोऽधिकोऽहोरात्र प्राप्यते, सूर्यर्जुश्वाषाढा- आतराना दिकस्तत आपाढादारभ्य चतुर्थे पर्वणि गते एकोऽधिकोऽहोरात्रो भवत्यष्टमे पर्वणि गते द्वितीयस्तृतीयो द्वादशे पर्वणि| चतुर्थ: पोडशे पशमो विंशतितमे पष्ठश्चतुर्विंशतितमे इति, अवमरात्रश्च कर्ममासद्वयमपेक्ष्य चन्द्रमासचिन्तायां, चन्द्र-11 आवृत्तयः सू७६ मासाश्च श्रावणाद्यास्ततो वर्षाकालस्य श्रावणादेरित्युक्तं प्राग, सम्प्रति यमपेक्ष्यातिरात्रो यं चापेक्ष्यावमरात्रा भवन्ति तदेतत्प्रतिपादयति-"छचेव व अइरत्ता आइचाउ हवंति माणाहि । छच्चेव ओमरत्ता चंदाउ हवंति माणाहि ॥१॥" अतिरात्रा भवन्त्यादित्यात्-आदित्यमपेक्ष्य, किमुक्तं भवति !-आदित्यमपेक्ष्य कर्ममासचिन्तायां प्रतिवर्ष पटू अतिरात्रा भवंति | इति माणाहि-जानीहि, तथा षट् अवमरात्रा भवन्ति चन्द्रात्-चन्द्रमपेक्ष्य चन्द्रमासानधिकृत्य कर्ममासचिन्तायां प्रतिस-13 वत्सरं पटू अवमराना भवन्तीत्यर्थः इति माणाहि-जानीहि । तदेवमुक्ता अवमरात्रा अतिरात्राथ, संप्रत्यावृत्तीविक्षुरिदमाह-1& | तत्व खलु इमाओ पंच वासिकीओ पंच हेमंताओ आउट्टिओ पण्णत्ताओ, ता एएसिणं |पंचण्हं संवच्छराणं पढमं वासिकी आजहि चंदे केणं नक्खत्तेणं जोएति ?, ता अभीयिणा, अभी-| बिस्स पढमसमएणं, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पूसेणं, पूसस्स एगूणवीसं | ॥२१९॥ मुहत्ता तेत्तालीसं च यावद्विभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता तेत्तीस चुण्णिपा भागा| |सेसा, ता एएसि णं पंचण्हं संवच्छराणं दोचं वासिक्किं आउहि चंदे केणं णक्खत्तेणं जोएति ! ता दीप अनुक्रम [१०२-१०३] ~443~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy