SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्तिवृत्तिः प्रत सुत्रांक [७५] ॐॐॐ गाथा सूर्यप्रज्ञ तभागानामवगाह्य द्वितीय स्वमृत चन्द्रः परिसमापयति, तथा युत्तरचतुःशततमचन्द्र जिज्ञासायां स धुवराशिः पञ्चो-१२माइते तरशत्ययप्रमाणो धियते, धृत्वा चाष्टभिः शतैः व्युत्तरैगुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि | चन्द्रपु (मल०) पञ्चदशोत्तराणि २४४९१५, तत्र सकलनक्षत्रपर्यायपरिमाणं षट्त्रिंशच्छतानि षट्यधिकानि, तथाहि-पट्स अर्द्धक्षेत्रेषु । चन्द्रनक्षत्र | नक्षत्रेषु प्रत्येक सप्तपष्टिरंशा व्यर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येक द्वे शते एकोत्तरे अंशानां पञ्चदशसु समक्षेत्रेषु प्रत्येकं चतुविश करण ||२१६॥ शितमिति षट् सप्तपष्टया गुण्यन्ते जातानि चत्वारि शतानि वृत्तराणि ४०२ तथा पटू एकोत्तरेण शतब्येन गुण्यन्ते जातानि द्वादश शतानि पदुसराणि १२०६ तथा चतुर्विंशं शतं पश्चदशभिर्गुण्यते जातानि विंशतिः शतानि दशोत्सराणि २०१० एते च त्रयोऽपि राशयः एकत्र मील्यन्ते मीलयित्वा च तेष्वभिजितो द्वाचत्वारिंशत्प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि, एतावता एकनक्षत्रपर्यायपरिमाणेन पूर्वराशेः २४४९१५ भागो हियते, लब्धाः पट्षष्टिर्नक्षत्रपययाः पश्चादयतिष्ठन्ते पञ्चपञ्चाशदधिकानि वयखिंशच्छतानि ३३५५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि ३३१३ एतेभ्यस्त्रिभिः सहस्रशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि बशेषे तिष्ठतो वे शते एकत्रिंशदधिके २३१ ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थितं चतुःषष्ट्यधिक शतं १६४ ततोऽपि चतु-IC त्रिंशेन शतेन मूलनक्षत्र शुद्ध स्थिता पश्चात् त्रिंशत् ३०, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिकशतभागाना-IPI २१६॥ रामवगाह्य चन्द्रो व्युत्तरचतुःशततम स्वमूतुं परिनिष्ठापयति। तदेवमुक्तं सूर्य परिमाणं चन्द्रर्तुपरिमाणं च, सम्पति लोक-II ट्या यावदेकैकस्य चन्दौः परिमाणं तावदाह-ता सवेवि णमित्यादि, ता इति पूर्ववत्, सर्वेऽप्येते षट्सङ्ग्याः। 359-240 दीप अनुक्रम [१०२-१०३] ~ 437~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy