SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम (१६) ུཏྟཡྻོཝཱ ཏྠཱ + ༦ལླཱཡྻ -१०३] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृत [१२], मुनि दीपरत्नसागरेण संकलित.. प्राभृतप्राभृत [-] मूलं [ ७५ ] + गाथा (१) . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः कश्चन्द्रर्जुरिति, तत्रैकं पर्व अतिक्रान्तमित्येको धियते स पञ्चदशभिर्गुण्यते जाताः पञ्चदश एकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिः २५ सा चतुखिंशेन शतेन गुण्यते जातानि त्रयस्त्रिं| शच्छतानि पञ्चाशदधिकानि ३३५० तेषु त्रीणि शतानि पश्चोत्तराणि प्रक्षिप्यन्ते जातानि षत्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ३६५५ तेषां षद्भिः शतैर्दशोत्तरैर्भागो हियते लब्धाः पञ्च अंशा अवतिष्ठन्ते पट् शतानि पश्चोत्तराणि ६०५ तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः ४ शेषास्त्वंशा उद्धरन्ति एकोनसप्ततिः ६९ तस्या द्विकेनापवर्त्तनायां लब्धाः सार्द्धचितुस्त्रिंशत्सप्तषष्टिभागाः आगतं पश्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोश्चत्वारो दिवसाः पञ्चमस्य दिवसस्य सार्द्धाश्चतुस्त्रिंशत्सप्तषष्टिभागाः, एवमन्यस्मिन्नपि दिवसे चन्द्रतुरवगन्तव्यः । सम्प्रति चन्द्रतुपरिसमातिदि'वसानयनाय यत्पूर्वाचार्यैः करणमुक्तं तदभिधीयते - "पुर्वपित्र ध्रुवरासी गुणिए भइए सगेण छेपणं । जं लद्धं सो दिवसो सोमरस उऊ समत्ती ॥ १ ॥” अस्या व्याख्या - इह यः पूर्वं सूर्यर्त्तप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तराणि त्रीणि शतानि चतुस्त्रिंशदधिकशत भागानां तस्मिन् पूर्वमित्र गुणिते, किमुक्तं भवति?- ईप्सितेन एकादिना द्व्युत्तरचतुःशततमपअर्थन्तेन-युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्वं युत्तरवृद्ध्या प्रवर्द्धमानेन गुणिते स्वकेन- आत्मीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्ते सति यलब्धं स सोमस्य चन्द्रस्य ऋतो समाप्ती वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाहिं गत इति, तत्र ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाणो प्रियते २०५ स एकेन गुण्यते जातस्तावानेव ध्रुवराशिः तस्य स्वकीयेन चतुस्त्रिंशदधिकशतप्रमाणेन छेदेन भागो हियते, aaat द्वौ शेषास्तिष्ठति सप्तत्रिंशत् For Park Use Only ~434~ wor
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy