SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] गाथा रिंशत् शुद्धा, स्थिते पश्चाद् द्वे शते त्रिषष्ट्यधिक २६३, ततश्चतुर्विंशेन शतेन श्रवणः शुद्धः, शेष जातमेकोनत्रिंशं शतं 81 १२९. तेभ्यश्च धनिष्ठा न शुपति, तत आगतं-एकोनत्रिंश शतं चतुर्विंशदधिकशतभागानां धनिष्ठासत्कमवगाह्य चन्द्रा प्रथम सूर्य परिसमापयति, यदि द्वितीयसूर्यक्षुजिज्ञासा तदा स ध्रुवराशिः पशोत्तरशतत्रयप्रमाणखिभिर्गुण्यते, जातानि [21 नव शतानि पश्चदशोत्तराणि ९१५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानि शेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि Cl८७३, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धिमुपगतः, स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ७३९, ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा, जातानि षट् शतानि पश्चोतराणि ६०५, ततोऽपि सप्तषष्ट्या शतभिषक् । शुद्धा, स्थितानि पश्च शतान्यष्टात्रिंशदधिकानि ५३८, तेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि KIशतानि चतुरधिकानि ४०४, तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थिते शेषे व्युत्तरे द्वे शते २०३, ताभ्यामपि चतुस्त्रिंशदधिकेन शतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्ततिः १९, आगतमश्विनीनक्षत्रस्यैकोन-12 सप्ततिं चतुस्त्रिंशदधिकशतभागानामवगाह्य द्वितीयं सूर्य चन्द्रः परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीय, त्रिंशतमसूर्य जिज्ञासायां स एव ध्रुवराशिः पञ्जोत्तरशतत्रयसङ्गय एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नवा शतानि पञ्चनवत्यधिकानि १७९९५, तत्र पत्रिंशता शतैः पश्यधिकैरेको नक्षत्रपर्यायः शुद्धयति, ततः पत्रिंशच्छतानि पश्यधिकानि चतुर्भिर्गुणयित्वा ततः शोध्यन्ते, स्थितानि पश्चात्रयस्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ३३५५ ताभ्यां द्वात्रिंशता शतैः पञ्चविंशत्यधिकैरभिजिदादीनि मूलपर्यन्तानि शुद्धानि स्थितं पश्चात्रिंशदधिक शतं १३० तेन च पूर्वा दीप अनुक्रम [१०२-१०३] REaurainintamarana ~430~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy