SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [७४] दीप अनुक्रम [१०१] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः ) प्राभृत [१२], प्राभृतप्राभृत [-], मूलं [७४ ] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः Education International दीया समपज्जवसिया आहितेति वदेवा । ता कता णं एते अभिवहिआदिच उडुदणक्खत्ता संवच्छरा समादीया समपावसिता आहितेति वदेखा ?, ता सतावण्णं मासा सत्त य अहोरता एकारस य मुहुत्ता तेवीसं बावद्विभागा मुहुत्तस्स एते अभिवद्दिता मासा सहि एते आदिच मासा एगट्ठि एते उडूमासा बावडी एते चंदमासा सतही एते नकुलतमासा एस णं अद्धा छप्पण्णसत्तखुत्तकडा दुबालसभपिता सन्त सता चोत्ताला एते णं अभिवह्निता संबच्छरा, सन्त सता असीता एते णं आदिचा संवच्छरा सत्रा सता तेणउता एते णं उद्बच्छरा असता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एए णं नक्खत्ता संवच्छरा तता णं एते अभिवतिआदिबहुचंदनक्वत्ता संवधरा समादीया समपल्लवसिया आहितेति व देखा, ता णयद्वताए णं चंदे संबद्धरे तिष्णि चउप्पण्णे राईदियसते दुवालस य बावद्विभागे राईदियस्स आहितेति वदेखा, ता अहातवेणं चंदे संवच्छरे तिष्णि उप्पण्णे राइदियसते पंच य मुहते पण्णासं च वावद्विभागे मुहतस्स आहितेति वदेजा ( सूत्रं ७४ ) ॥ 'ता कथा 'मित्यादि, सुगम, भगवानाह - 'ता सद्विमित्यादि, ता इति पूर्ववत्, एते- एकयुगवर्त्तिनः षष्टिः सूर्यमासाः एते च एकयुगान्तर्वर्त्तिन एव द्वाषष्टिश्चन्द्रमासाः एतावती अद्धा पट्ट्कृत्वः क्रियते पतिर्गुण्यते, ततो द्वादशभिर्भज्यते, द्वादशभिश्च भागे हते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिक्रान्ते एते आदित्य चन्द्रसंवत्सराः समादयः समप्रारम्भाः समपर्यवसिताः - समपर्यवसाना आख्याता इति वदेत्, समपर्य For Parts Only ~420~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy