SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञप्तिवृत्तिः (मल०) प्राभृते २ प्राभूत प्राभृतं प्रत सूत्रांक [१२-१३] ॥१८॥ दीप तदा दिवसोऽष्टादशमुहूर्तों द्वाभ्यां मुहूकषष्टिभागाभ्यामूनो भवति, जघन्या च द्वादशमुहर्ता रानिः द्वाभ्यां मुहूर्तक- पष्टिभागाभ्यामभ्यधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डलसंस्थितेरुक्कप्रकारेण स सूर्यो निष्कामन् अभिनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तराद् द्वितीयोत्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनैकषष्टि|भागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् विनिःसृत्य 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्ध|मण्डलस्यादिप्रदेशमाश्रित्य 'अम्भितरं तचंति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणाममण्डलसंस्थितिमुपसङ्गम्य माचारं चरति, अत्रापि तथा चारं चरति आदिप्रदेशादू शनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्य पर्यन्ते तन्मण्डल-2 गतानष्टाचत्वारिंशद्योजनकषष्टिभागानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्धमण्डलस्य सीमायामवतिष्ठते, 'ता जया 'मित्यादि, ततो यदा णमिति पूर्ववत् सर्वाभ्यन्तरान्मण्डलातृतीयां दक्षिणामीमण्डलसंस्थितिमुपसङ्कम्य चारं चरति तदा अष्टादशमुहूर्तो दिवसो भवति चतुर्भिर्मुहूत्तैकषष्टिभागैरूनो द्वादशमुहर्ता रात्रिः चतुर्भिर्मुहत्तैकषष्टिभागैरभ्यधिका, 'एवं खलु'इत्यादि, एवं-उतनीत्या खलु-निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकयोजनदयविकम्पनरूपेण निष्क्रामन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरं तस्मिन् २ देशे-दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा ता तां-अर्द्धमण्डलसंस्थितिं सामन २ यशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणमात्-दक्षिणदिग्भाविनीशान्तरात् ब्यशीत्यधिकशततममण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपा दागात्तस्साइपएसाए इति तस्य-सर्ववाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तराईमण्डलसंस्थि अनुक्रम [२२-२३] ॥१८ FarPurwanaBNamunoonm ~ 41~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy