SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-, --------------------- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७२ मनीयं । 'ता एएसिण'मित्यादि, पञ्चमाभिवद्धितसंवत्सरविषयं प्रश्नसूत्र सुगम, भगवानाह-'ता एकतीस'मित्यादि, ता इति पूर्ववत्, एकत्रिंशत् रात्रिन्दिवानि एकोनविंशच्च मुहूर्ता एकस्य न मुहूर्तस्य सप्तदश द्वापष्टिभागा रात्रिन्दिबाणाख्यात इति वदेत् , तथाहि-त्रयोदशभिश्चन्द्रमासैरभिवतिसंवत्सरः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिमान्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः २९॥ ३, एतत्रयोदशभिर्गुण्यते, ततो यथासम्भव द्वापष्टि भागै रात्रिन्दिवेषु जातेषु जातमिदं त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि चतुश्चत्वारिंशश्च द्वापष्टिभागा अहोरात्रस्य IS/२८३, एतदभिवतिसंवत्सरपरिमाण, तत एतस्य द्वादशभिर्भागो हियते, तत्र त्रयाणामहोरात्रशतानां त्र्यशील्यमाधिकानां द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्ति एकादश, ते च मुहर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि त्रीणि शतानि ३२०, येऽपि च चतुश्चत्वारिंशत् द्वापष्टिभागा रात्रिन्दिवस्य ते मुहःकरणार्थे । | त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां द्वाषष्ट्या भागो हियते, लब्धा एकविंशतिमुहर्ताः, शेषास्तिष्ठन्त्यष्टादश, तत्रैकविंशतिर्मुहर्ता मुहूर्चराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानां त्रीणि शतान्येकपश्चाशद-181 धिकानि ३५१, तेषां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्ताः, शेषास्तिष्ठन्ति त्रयः, ते द्वाषष्टिभागकरणार्थ द्वाषष्ट्या गुण्यन्ते, जातं पडशीत्यधिकं शतं १८६, ततः प्रागुताः शेषीभूता मुहूर्तस्याष्टादश द्वापष्टिभागाः प्रक्षिप्यन्ते, जाते वे शते चतुरुत्तरे २०४, तयोदशभिर्भागो हियते, लब्धा मुहूर्तस्य सप्तदश द्वापष्टिभागाः, 'ता से ण'मित्यादि, ता इति पूर्ववत् , सोऽभिवदितमासः कियान मुहूर्ताप्रेणाख्यात इति वदेव, भगवानाह-नवे'त्यादि, नव मुहर्त्तश % * दीप अनुक्रम 5 [९९] 5 % % ~414~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy