________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], ------------------- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यप्रज्ञ
विवत्तिः
(मल०)
प्रत सूत्रांक [७२]
॥२०॥
दीप अनुक्रम
'ता कइ संबच्छरा इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत् !, भगवानाह- १२ प्राभृते 'तत्रेत्यादि, तन-संवत्सरविचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा-'नक्वत्ते'त्यादि, पदैकदेशे पदसमु- २२ प्राभूतदायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवतिसंवत्सरः, एतेषां च पश्चानामपि संव- प्राभृते रसराणां स्वरूप प्रागेवोपवर्णितं, 'ता एएसि णमित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये नक्षत्रादिवप्रथमस्य नक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः स त्रिंशन्मुहूर्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाण-M रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह-'ता' इत्यादि, ता इति पूर्ववत् , सप्तविंशतिः रात्रिन्दिवानिएक
सू विंशतिश्च सप्तपष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाणाख्यात इति वदेत् , तथाहि-युगे नक्षत्रमासाः सप्तपष्टिरेतच प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३०, ततस्तेषां सप्तपट्या भागे हुते लब्धाः सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः २७।।'ता से ण'मित्यादि, स नक्षत्रमासः कियान, मुहाग्रेण-मुहूर्तपरिमाणेनाख्यात इति वदेत् !, भगवानाह-ता अट्ठसए'इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः ८१९ । । मुहूर्ताओणाख्यात इति वदेत् , तथाहिनक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः, ततः सवर्णनार्थ सप्तविंशति-19 रप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागा- IN ॥२० ॥ नामष्टादश शतानि त्रिंशदधिकानि १८३०, तानि मुहूर्त्तानयनार्थे त्रिंशता गुण्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि
[९९]
~ 411~