SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [११], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [७१] सूर्यप्रज्ञ ५२ । ततः सप्तभिः शतैः चतुःसप्तत्यधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य ११प्राभृतेतिवृत्तिः (मल.) षट्पट्या सप्तषष्टिभागैर्भूयोऽभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात्पञ्च मुहर्ता एकस्य च२२ प्राभूत मुहूर्तस्य एकविंशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत्सप्तपष्टिभागाः ५। २१ । ५३ । तत आगतं चतुर्थ॥२०॥ चान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूत्र्ता एकस्य च मुहूर्तस्य चत्वारिंशद द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण सह युक्तस्य पुनर्पसुनक्षत्रस्य एकोन राणामादि पर्यवसाने त्रिंशन्मुहर्ता एकविंशतिपिष्टिभागा मुहूर्तस्य एक च द्वापष्टिभागसप्तपष्टिधा छित्त्वा तस्य सत्का सप्तचत्वारिंशच्चूर्णिकाभागाः। सू७१ शेषाः, तथाहि-स एव ध्रुवराशिरेकोनपञ्चाशता गुण्यते, गुणयित्वा च ततः प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुप्रणयित्वा शोध्यते, स्थितानि सप्त मुहूर्त शतानि सप्तसप्तत्यधिकानि महर्तसत्कानां च द्वापष्टिभागानां सप्तत्यधिकं शतमेकस्य &च द्वापष्टिभागस्य द्विपश्चाशत्सप्तपष्टिभागाः ७७७ । १७० । ५२, तत एतेभ्य एकोनविंशत्या मुहत्तरेकस्य च मुहूत्तस्य त्रिचत्वारिंशता द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागः पुष्यः शुद्धः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि अष्टापञ्चाशदधिकानि मुहर्तसत्कानां च द्वापष्टिभागानां सप्तविंशत्यधिक शतं एकस्य च द्वापष्टिभागस्य &ाएकोनविंशतिः सप्तपष्टिभागाः ७५८ । १२७॥ १९॥ ततः सप्तभिः शतैश्चतुश्चत्वारिंशदधिमुह नामेकस्य च मुहूत्तेस्य चतु २०१॥ विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरश्लेषादीन्याापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् पञ्चदश मुहत्तों एकस्य च मुहर्त्तख चत्वारिंशबू द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य विंशतिः सप्तपष्टिभागाः १५/४० 5555555555 दीप अनुक्रम [९८] ~ 407~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy